पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८२) बृहत्पाराशरहोरो चरभागे- समाः ॥ ५४ ॥ सूर्यस्थितांशतुल्यां वा तिथिं प्रोवाच भार्गवः ॥ राशौ रात्रिदिवाख्ये च जन्मस्यात्तु विलोमतः ॥ ५५ ॥ गतप्राणैर्जन्मकाले ते च प्राणा भवत्यथ ॥ यद्राशिगः शशी भासः समं वाऽस्पृशदंगकम् ॥ ५६ ॥ टीका | धिकस्य व्यमिति घेदाह । वयोरूपेणानुमानवशात्समा ज्ञात्वा वदेत् यथा- गुरुनवांशराशिषः तथा संप्रति वृषे गुवर्तमानः वयस्तु द्वादशवर्षाधिकं अनुमानतो ज्ञात्वा प्रास्तनद्वितीया वृत्त्या मेषस्थे गुरौ वर्षे जन्म बक्तव्यं तथा चतुर्विंशाधिकेनुमानवयसि प्राक्तनतृतीयावृत्त्या भेषस्ये गुरो जन्म ज्ञेयम् । एवमेवाग्रे षट्त्रिंशाऽधिके अनुमानवयसि प्राक्तनचतुर्थ्याहत्या मेषार्के वर्षे ज न्मेत्यादि वयोवर्षज्ञानम् ॥ ५४ ॥ अथ तिथिज्ञानं दिवारात्रिज्ञानचाइ स्. येति । सूर्यस्य स्थिता वर्तमाना मेंशास्त्रिंशांभ्रास्ततुल्यां तिथि शुक्मति- पदाद्यमतान्यतमां भार्गवः प्रोवाच तथा प्रश्नलझराशौ राज्यास्ये दिवा- जन्म सस्मिथ दिवाख्ये रात्रिजन्मेति विलोमतो ज्ञेयम् । अथ प्राण- ज्ञानमाइ गतेस्पर्धेन । गतप्राणैः जन्मकालात्माम्गत रित्यर्थः तैः करणभूतैः जन्मकाले ये प्राणा उपलभ्यंते ते एव जन्मकालीनाः प्राणा ज्ञेयाः ॥५५॥ अथ प्रश्नकालान्मासराशिलमज्ञानमाह यदितिद्वाम्याम् | प्रश्नकाले य भाषा । सका परावर्तन है और वयोमान बीच में आता होवे तो गुरुनवांश राशिलेके वर्ष कहना || ५४ ॥ अब तिथिका ज्ञान दिवारात्रिका ज्ञान कहते हैं. सूर्यके जितने अंश हैं उसके तुल्य तिथि शुक्राचार्य कहते हैं और प्रक्षलग्न रात्रिसंशक होने तो दिवा जन्म दिवस संज्ञक होंगे तो रात्रि जन्म कहना ॥ ५५ ॥ प्रश्नकालसे पूर्वी जिसने प्राण गये होवे उतने प्राण जन्मकालमें जानना ॥ ५६ ३॥ अब प्रश्नकालले मास, राशि लग्नज्ञान कहते हैं, प्रकालमें जिस राशिका चंद्र होथे यो महिना जानना, मेष राशिका होवे तो चैत्रमास जानना. वैशाख चंद्रमा सम या विषम जिस लग्नकूं स्पर्श करें वहांसे नवम या पंचम घर बलवान् होवै, वो राशि जानमा, जितनी राशिउपर चंद्र होवे उतमी रशिका अम्मरूर जानना, लोभ