पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च॥ शुक्रारमंदचंद्रज्ञजीवाव परिवर्तिताः ॥ ५२ ॥ - द्वेष्काणकाः प्रोक्ता नवांशेने खापरे || तत्पूर्वपरतो मासी तिथि: स्याहतुपाततः ॥ ५३॥ लमत्रिकोणगो जावो नवां- शस्थोऽथ वा भवेत् ॥ ज्ञात्वा वयोनुरूपेण ह्यनुमानवशा- टीका | वशाहनुज्ञानमिति । अथ च लग्ने महामाये किमित्यवाह शुक्ररेति शुक्र- स्मदचंद्राजीवाः लमद्रेष्काणाः प्रवर्तिताः संतुः द्वेष्काणदृष्ट्या श्रीष्यादि- ऋग्रहण अथवाउपरे नवांशेन प्रश्नलने यनवमांशतः ग्रहविहितः पूर्वोक रीत्या ऋग्रहणमिति मतांतरम् ॥ ५२ ॥ अथ मासतिथिज्ञानमाइ तदित्य- छैन । तत्पूर्वपरतो मासो तस्य पूर्वोत्तरीत्या ऋतोः पूर्वपरोमास. बोर्थे एकमासः उत्तरार्धे द्वितीयमासः तदित्थं वृषमे मिथुने ग्रीष्मे इतन्या- येन पूर्वोत्तरीत्या ग्रीष्मतातो पूर्वी वैशाख उत्तरार्धे ज्येष्टः अथवा संतो मधुमाधव इति रीत्या श्रीष्मतो पूर्वार्धे ज्येष्ठः उत्तरार्धे आषाढ इति पक्षांत तरम् । एवमेव तिथिस्तु अनुपाततः स्यात् ऋतोः भुक्तमोम्यानुपातेन तिथि पेति ॥५३॥ अथ प्रश्नमायोवर्षमा लयेति ।लमात्मश्नास- काशात् त्रिकोणगो जीवश्चेतर्हि यस्मिन्नाशो वर्तमानस्ताशियो यदा जीव आसीष्ठस्मिन्वर्षे जन्म ज्ञेयस् । लत्रिकोणगो न चेद्यत्र कुञापि राशो यद्राशिनवांशे वर्तते तद्राशिस्थे जन्म बवेति ज्ञेयम् । ननु द्वादशवर्षवयो- भाषा । मंगल, शनि, चंद्र, बुध, गुरु यह ग्रह लमके काय हैं इनके अस्तु जानना अथवा नवोशमसे ऋतु जानना ॥५२॥ अब मास विधिया ज्ञान कहते हैं. पूर्वी जो ऋतु सिद्ध भया उसके पूर्वार्ध में पूर्व मास, उत्तरार्धमें उर मास, जैसा श्रीष्मऋतु हृषभ, मिथुन मास जानना, अथवा ग्रीष्मके पूजार्ध में ज्येड. उचरार्धमे आषाढ, यह मतांतर है ऐसी अनुपात्तसे तिथि जानमा, ऋतुले मुक्त भोग्य से ॥ ५१. ॥ अय वर्वज्ञान कहते हैं. प्रद्म लमसे त्रिकोणस्थान में तो जो राशिका गुरु है वो राशिका गुरु पहिले हो गया है, यो क आमना: अवस्थाका अनुमान देखके का परंतु गुरु राशिका लोक