पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७८) बृहत्पाराशरहोरोत्तरभागे- रीक्षिते ॥ पादं पृष्ठं च जंघां व जानुनाभिं च गुल्फके ॥ ४२ ॥ कर्णे च चक्षुषी भालभास्य कंठं स्पृशेद्यदा ॥ व्याथिर्वा वियते तन्मृतिं राशिं स्पृशेत्तु वा ॥ ४३ ॥ अष्टमी स्पृशेयद्वा कलांशादिषु वा तथा ॥ विपडघप्र- त्यृक्षे च वैन ऋमेवा ॥ ४४ ॥ संस्पृशेत्प्रश्नकाले तु व्याधिर्वा तस्य वा मृतिः ॥ ४५ ॥ शिरोललाटभ्रूनेत्र- नासाकर्णकपोलकाः ॥ ओष्टं च चुबुकं कंठमंसौ हृदयमेव च ॥ ४६ || पार्वी च वक्षः कुक्षिश्च नाभिश्च कटिरेव च ॥ जघनं च नितंबं च लिंगमंडं च बस्ति च ॥ ४७ ॥ ऊरू च जानू जंघा च गुल्फांत्री वाश्विभाक्रमात् ॥ तैलाभ्य- टीका | - पृष्ठं जंघां जानुं नाभि गुल्कं कर्णो चक्षुषी भालमार्य के वा यदा स्पृशे सदा मझ्ने व्याधिः भरणं वाथ या राहुमृति राशि अष्टमं राशि स्पृशेश्वेत्तदा- पि मृतिः अथ वाष्टमक्ष अष्टम राहुः स्पृशेत् अथवा कलांशादिषु पोड- शांशादिषु राहुः स्पृशेदयवा विपत्ताएं वधताएं प्रत्यरितारां वैनाशं ऋक्षं वा स्पृशेत्सचे प्रश्नकाले तर्हि तस्य व्याधिर्वा मृत्युव भवेदिति ॥ ४१ ॥ ४२ ॥ ॥ ४३ ॥ ४४ ॥ ४५ ॥ अथाश्विनीक्रमानक्षत्रेष्ववयवानाइ शिरइतिसार्थद्वा भ्याम् । आधिभात अश्विनी नक्षत्रात्सकाशाक्रमात कालस्य शिरःप्रभृति अध्यन्तं विंशतिसंख्याकाः अवयवा ज्ञेयाः ॥ ४६ १९४७ ॥ अथ पहुई- विज्ञानमा तैलाभ्यक्त इति। तलाम्यक्तः वा अशुद्धः सूतकीया जलद- भाषा । राशिकूं स्पर्श करे तो मृत्यु होवे. अथवा शत्रु आठवे लग्नकूं वा षोडशांशकूं अथवा राज आठवे कूं वा षोडशांशकूं अथवा विपत्ताराकुं वा वैनाशमक्षत्रकूं प्रश्नकालमें स्पर्श करे तो व्याधि वा मृत्यु होबे ९८३|| ४२|| ४३ ||४४ ॥४५॥ अब नक्षत्रपरत्व करके कालके अवयव कहते हैं. अश्विनीनक्षत्रसे लेके रेवतीपर्यंत क्रमसे कालके मत आदि लेके घरणपर्यंत सन्तावीस अवयव जानना ॥ ४६॥४७॥ अब