पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः १८ कोऽथ वा शुद्धो जलगतेसमीपगः ॥ प्रष्टा देवविदे वाच मरणं तस्य निर्दिशेत् ॥४८॥ लत्रिसुतकामारिधर्मक- मयगः शुभः ॥ रोगशांतिकरा नोचंद्रिपुर्नाचग्रहस्थिताः ॥४९॥षु पापा मृति करा नोचेत्स्वक्षञ्चमित्रगाः॥ यस्य यस्य शुभं वाथ रिःफस्थानगताः शुभाः ॥ ५० ॥ यहा त्रिकोणकेंद्रस्थास्तस्य तस्य शुभप्रदाः ॥ मृगकक्यांडितः टीका। निकटवर्ती एवं भूतः प्रश्नकाले प्रष्टा पृच्छकः अथवा देवविज्योतिषिको बापि चेचदा तस्य मधुर्मरणं निर्दिशेत् ॥ ४८ ॥ अथ लगे शुभाशुभमहान्म- इनकाले आइ लग्नेतिसार्धेन । अथ लगे तृतीये पंचमे सप्तमे षष्टे नवमे द रामे लामेचा शुभग्रहाश्वेद्रोगशांतिकरा भवंति किं तु उत्तस्थानगता अपि मिहनीयमवर्तमाना नोचेत्तथा एषु स्थानेषु पापाचेन्सृतिकराः मृत्युदा तथापि यदि ते स्वर्क्षस्वोञ्चस्वमित्रराशिवर्तमाना नोचेन्नसंति चेदिति ॥४९॥ अथान्यच शुभाशुभमाह यस्येत्यर्धकद्धयेन | यस्य यस्य पुंसः रिष्कस्थान- साः द्वादशभावस्थाः यद्धा त्रिकोणकेंद्रस्थाः ९१५॥१॥४॥७॥१०॥ एषु स्थितः शुभग्रहाः तस्य तस्य पुंसः शुभं भवति यतस्ते शुभमदाः शुभदायका इति ।। ५० ।। अथ प्रश्नकाले वाध्यनर्तुज्ञानमाह मृगेति । मृगकर्यादितः भाषा । के बुझिन्ह कहते हैं. तैलसे नाम किया होवे, सूतकों, जलके डोहके पास बैठना प्रक्ष करे, वा पूर्वोक्त लक्षणयुक्त ज्योतिषी प्रश्न कहे तो पृच्छा मृत्यु ॥ ४८ || अब रोगमक्षका शुभाशुभ कहते हैं प्रल ३/५/६151901 मम होघे सो रोग शांत होबेगा, और यह ३१५/६/९/9-195 स्थानम होंगे तो मृत्यु होवेगा. परंतु शुभग्रह भी चादिस्थानगत न होने से और उम्पादि स्थानमत न होवे तो पूर्वोत. फल जानना ॥ ४९ ॥ यह स्थान २५|१|७|१० जन्मकालमें या प्रक्षकालमें शुभग्रह होचे तो शुभ फल अब प्रश्नकालमें अन्मकालमें अपनऋतुका ज्ञान कहते हैं. म