पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माध्यायः १८ (200) ताः ॥ ३८॥ एकयोगे तु सर्वेषु व्याथिद्वभ्यां भवेन्मृतिः ॥ लक्ष्मीयो सर्वेषु व्याधिस्तस्य नवाऽपि वा ॥ ३९ ॥ वैधतीच व्यतीपाते सार्पभतिमसंज्ञिते ॥ कुलोरे विष नाडीषु सूर्यदुष्टेषु पंचसु ॥ ४० ॥ पापयुक्ते च नक्षत्रे राशी तत्संयुतेऽपि च ॥ संथों च माशून्य तिथिरा- शिषु जन्मभे ॥ ४१ ॥ व्ययाष्टमे च क्षीर्णेदोशत्रुप्रहनि टीका | पादिराशिषु क्रमासंप्रकीर्तिताः एष राहुकालयोईयोर्योग व्याधितो मृत्युः स्यात् तथा एक सर्वेषु एकयोंगे व्याधिः स्यादिति ॥ ३८ ॥ अथास्याप वादमाइ लक्ष्मीत्यर्थेन । सर्वेषु पूर्वोत्तषु लक्ष्मी योगेषु पूर्वोले एकबोगेस- त्पपि तस्य व्याधिः कदाचित्स्यात्कदाचिन्नस्यादपि ॥३९॥ अथ व्याधितस्य इनकालमरणसूचककालराइविशेषयोगांतराण्याह वैधतो बेल्गादिपंचच- पर्वतम् । वैष्ठतो व्यतीपाते सार्पमे आहेषानक्षत्रे अंतिमसंज्ञिते स्वत्यां कुली रे ककशि विषनाडीषु नक्षत्रोतास पंच भोमचुधगुरुशकश - सूर्यद्रष्टेषु सूर्यदोषसहितेषु पापग्रहयुक्ते नक्षत्रे तत्संयुते पापग्रहयुने रा संधी प्रातः सायं मध्याह्लादिषु यस्मिन्मासे शून्यक्षैतिथिराशयः संदि मजन्मभे जन्मनक्षत्रे प्रश्नमाद्वययाटमे द्वादशाहमे क्षीदो क्षीणचंद्रे • अथवा तस्मिँस्थानद्वये शत्रुनरीक्षिते सति अथवा कालराहुः पादं भाषा । शादिराशिके रदिम जानना ॥ ३८॥ अब पूर्वोक्तका उअपवाद कहते हैं. हिजो योग भरणके कहे हैं परंतु लक्ष्मीयोग होने तो कमी व्याधि हवि कभी ३९॥ अब रोगीका मरणजीवनप्रश्न कहते हैं. प्रशकायमें वैधृषि व्वती- कमान्लेषा, रेवती, फकाश, विघटिका, बार, मंगल, बुध, गुरु, शुक मात्र, सायंकाल, प्रातःकाल, मध्यान्हकाल, मास शून्य तिथि वार प्रक्षलासे १२१८ क्षीणचंद्र अथवा १२८ ि अंगस्पर्श करे तो व्याधि अथवा मराम हरे अथवा राहु +