पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २७६) बृहत्पाराशरहोरोत्तरभागे- क्रमात् ॥ ३५ ॥ अंतिमादादिमाहाहुः कालश्च चरतस्त- था ॥ इयोयोगे तु मरणमेकस्मिन्व्याधिरुच्यते ॥ ३६॥ नृपा मूर्छा शरास्तत्त्वं तिथिषोडश पंच चा॥ द्वितीयेत्वष्टमे भावस्त्वंतरे त्वनुपाततः ॥ ३७॥ नागाध्देषु गुणा रुद्रा वा- जिवेदांगपंक्तयः ॥ दशपंचाष्टका मेषाद्रश्मयः संप्रकोर्ति- टीका । वायुदिक् सोमः उदक अभि: आग्नेयी यमो दक्षिणा निरृतिः स्पटा जलं पश्चिमा आस दिशास अश्विनी नक्षत्ररविवारप्रतिपत्तिथी: आरम्यांतमाद्रा- हुरुकमतः आदिमात्कालः क्रमतः एवमुभावपि दिव चरतः एवं संचारे- कस्मिस्तिथ्याद्यन्यतमयोगे व्याधिः द्वयोस्तिथ्याद्यन्यतमद्वियोगे मरणमि- त्युच्यते ॥ ३५ ॥ २६ ॥ अथ द्वितीयभावा इष्टमभाव रश्मीनाइ नृपा इति । द्वितीयभावस्य नृपाः १६, तृतीयस्य मूर्च्छाः २१. चतुर्थस्य शरा: ५, पंचमस्य तत्त्वं २५, षष्ठस्य तिथि: १५, सप्तमस्य षोडश १६, अष्टमस्य पंच५, ततः अंतरे ये भावाः संति तेषामंकास्तु अनुपाततो बाह्याः इति विषयः पूर्व रश्मिप्रकरणे स्पष्टीकृतोऽस्त्येव ॥३७॥अथ मेषादिराशिषु रश्मीनाह नागेत्या- दिसाना नागाः ८, अष्ट ८, इषवः ५, गुणा: ३. रुद्राः ११ वाजिनः ७, वेदाः ४, अंगानि ६, पंतव्यः १०, दश १०, पंच ५. अष्ट, एते रश्मयः रम्यंकाः मे भाषा | श्चिम ७, यह ७ दिशामें अभिनवर्तमाननक्षत्रतक, रविवारसे वर्तमानवारतक, प्रतिपदासे वर्तमानतिश्चितक, दिशामें किरते हैं. सो ऐसा कि राहु अंतिमकमसे पश्चिमनिॠति ऐसा और काल आदिकमसे ईशान, वायु ऐसा पीछे यह दोनोंका संचार एक ठिकाने तिथ्यादिकका दो यांग हांबे तो भरण एक हो तो व्याधि आनना ॥ ३५ ॥ ३६ | अब भावके रश्मि कहते हैं. दि. १६, २१, च. ५, पं. २५, ष, १५, स. १६, अ. ९, शेषभावके अनुपातले पूर्वी कहे हैं वे जानने

  1. ३७ ॥ अब मेवादिराशि रश्मि कहते हैं, मेष ८, वृषम ८, मिथुन, कर्क ३,

सिंह ११, कन्था ७, तुला ४ वृक्षिक ६, धन १० मकर १०, कुंभ ५, मीन