पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मश्नाष्यायः १८ (१७७) वः ॥ रुद्रचंद्रजलेशेशपापकेंद्रयमस्थितः ॥ ३१ ॥ रमो वायुस्ततोगीशयमचारुणराक्षसाः || वायुसोमशीनाथ- रक्षोग्निजलपेंदषः ॥ ३२ ॥ वाय्वीशेंद्रयमाः पश्चाधुग्मेद्रो च निशाचरः|| मरुहरुणचंदेशपावको वरुणो यमः ॥३३॥ वायुरुद्रशशीद्वाशी राक्षसाश्च ततः परम् ॥ वायुरक्षःश- शींद्रेशपावकांतकवारुणाः ॥ ३४ ॥ अकेवारादिता वामं राहुः संचरति क्रमात् ॥ रुद्रः समीरः सोमानी यमो निर्झतिर्जलम् ॥ नक्षत्रेपि च वारे च तिर्थो चोकमतः टीका " + 4 येन हादस्वपि राशिषु संचरेतां तत्र राहुः दिक्षु कमाडामं संचरात इति मं पत्रिंशतमलोकार्द्धनान्वयः तमेव क्रममाह | रविवारे इंद्र: माइंदुः सोमः. इदक अभिः, आमेयी निशाचरः नितिः, शमः शयन: दक्षिमः, वारीस वरुणः पश्चिमः, वायुचेता दिशः क्रमेण संचरति इंदुवारे रुद्रः, चंद्रः, जलेशः, ः, पाचकः इंद्र, यमः एषां दिक्षु. मोमवारे रक्षः, वायु, अलि, ईश, यमः, वरुणः, राक्षसः एषां दिक्षु. सोम्यवारे वायुः सोमः शचीनाथः, रक्षः, २, जलप, इंदु: एषां दिव. गुरुवारे वायुः, ईश, इंद्र, यमः, पश्चात् सुमः/पश्चिमायां इंद्रः, निशाचरः एतदि. शुक्रवारे मस्त, वरुष्णः, चंद्र, ई पावकः, वरुणः, यमः एतद्दिक्षु शनिवारे वायुः, द्रः, शशी, इंद्रः, अभिः, राक्षसः, बायुः अथवा रक्षः, शशी, इंद्रः, ईश: पावक, अंतकः वरु णः एषां दिक्षु. कमाद्रव्यादिसप्तवारेषु राहुः संचरतीति ॥ २७ ॥ २८ ॥ ।। २९ ।। ३० ।। ३१ ।। ३२ || ३३ || ३४ || अथ नक्षत्र तिथिवारेषु दि- कुंक्रममाह रुद्र इतिहयेन । अय नक्षत्रे वारे तिर्थो व रुद्रः ईशानी समीरः भाषा | जो ५० पल भोगकाल कथा को लम भोगका जानना. अब प्रत्येक शरमें दिशा भींगते हैं वो क्रम टीका में स्पष्ट है ॥ २७ ॥ २८ ॥ २९॥३०॥३१॥३२॥ ॥ ३३ ॥ ३४ ॥ अन्य नक्षत्रतिथिवारके क्रमसे राहु और कालका र है. मिशन, वायु २, उत्तर, अभि ४, दक्षिण ५, ६, प