पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७४) बृहत्पाराशरहोरोलरभागे- यते व्याधिना भृशम् ॥ २६ ॥ राहुकालसमायोगे मस्र्य निश्चितं भवेत् ॥ मेषाद्वयुक्रमतो राहुर्वृषात्कालः क्रमाश- रेत् ॥ २७॥ राशौ राशौ तु पंचाशद्भोगकालो विनाडि- का ॥ अर्कोदयादितश्वोभी भुंजते व पुनः पुनः ॥ २८ ॥ एका दृष्टयब्धिरामेषु षडष्टारंतराः क्रमात् ॥ अर्कवारादि- तो राहू रात्रावेत्रमुदीरितः ॥ २९ ॥ राहुरुक्रमशः प्रा- च्याः कालश्च क्रमशश्चरेत् ॥ उर्भों सार्थविनाडयेन राशि- षु द्वादशस्वपि ॥ ३० ॥ इंडग्निनिशाचरशमवारीशवाय- टीका । सति च व्याधिना भृशं म्रियते मश्नल राहुकालसमायोगे वा निश्चितं मरणं भवेत् ॥ २६ ॥ अथ राहुकालयोगज्ञानमाह मेषादीत्या दिसार्धचढ़- पर्यतस् । राहुः मेषाद्युत्क्रमतः विलोमरीत्या क्रमाचरेत कालः वृषात्क्रमात द्वादशलग्नेषु चरेतू राशौ राशौ प्रतिराशि पंचाराद्विनाटिका: भोगकालः अर्कोदयादितः सूर्योदयलनमारभ्य उभो पुनः पुनः लमादि भुंजते तत्रावारादितः सप्तवारेषु क्रमात राहुः १द्वि २ अधि ४ राम ३ इबु५ षट् ६ अष्ट ८ घटिका राहूः रात्रौ पाच्याः दिशः सकाशाइक्रमशः विलोमगत्या दिक्षु उदीरितः कथितः तथा तेनैव मानेन कालः माच्या दिशः सकाशा- क्रमशः दिक्षु चरेत् संघरति उभो द्वायपि सार्वद्रिनाइयेन सार्धंघटिकाद्ध- भाषा । तसे मृत्यु होने ॥ २६ ॥ अब राहुकालयोगका ज्ञान कहते हैं. राहु मेप, मान, और कुंभ ऐसे कमसे चलता है. काल है वो वृषभ, मिथुन, कर्के ऐसे क्रमसे चलता है. एक राशिमें सूर्योदयसे लेके पचास पल भोगकाल है. इसरीतिसे राहु और काल यह दोनों वारंवार लमादिककूं भोगते हैं. उससे सूर्यादि सात बारके विषे कमसे १६२/४/३१५/३१८ घड़ी राहु. रात्रीकूं पूर्व, ईशान, उत्तर वायु यह क्रम भोगता है. वेसा काल पूर्व, अभि, दक्षिण, नैर्ऋत्य, ऐसे कमसे चलता है. यह दोनों प्रत्येक वामें भोगकाल घटी १ प ३० तक रहता है. पाहिले