पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनाभ्यायः १८ (२०३) वधि लमं तत्तत्कालावधि चेस्थिते ॥ तेषां बलवतां चैत्र निर्णयः स्वायुषः स्मृतः ॥ २३ ॥ आद्यद्वेष्काणमंत्र्यं च मृत्युदं च क्रमाद्भवेत् ॥ मृगादिकर्कटानां च मानस्वारुड लमतः ॥ २४ ॥ लमे ष्टष्ठोदये क्रूरवेश्मास्तव्ययगा यदि ॥ धने धर्मे कुजे मंदे चंद्रे रंध्रे मृतिर्भवेत्॥२५॥ पापैरू बरे जाते लग्नकामसुहृस्थिते ॥ चंद्रेर्क च विलग्नस्थे वि टीका | थारूढलमतः आयुर्निर्णयं द्रेष्काणफलं चाह यदितिद्वाभ्याम् | अश्र लमं य- कालावधि यत्कालपर्यन्तं तरकालावधि तत्कालपर्यन्तं इच्छिते आयुर्नि जेये पृष्ठे सतीत्यर्थः तेयां ग्रहाणां बलवतां सतां आयुषो निर्णयः स्मृतः ग्रह- बळेनायुर्निर्णय इत्यर्थः ॥ अथ मृगालिकर्कटानां मकरवृश्चिककर्काणां मी- नस्य च आरूढलशतः आद्यं तद्वेष्काणे सति लग्नं मृत्युदं भवेत् ॥ २३ ॥१४ लमे पृष्ठोदय इति । अथ मृत्युलक्षणमाह | पृष्ठोदये प्रश्नल संति तथा क्रूरा ग्रहा यदि वेश्मास्तव्ययगाः मश्नलमाचतुर्थसप्तमव्ययस्थाः सति चेत् अथ धने धर्मे द्वितीयनवमे वा स्थाने कुजे मंदे मंगले शनो वा सति तथा रंत्रे अष्टमस्थाने चंद्रे सति मृतिर्भवेत् ॥ २५ ॥ अथ पुनर्भरणयोगांतरमाह पापैरिति सार्धेन । पापैः पापग्रहै: दुरुधरे योगे जाते सति अथवा जन्म- रोज्थवा कामसहत्स्थिते सप्तमचतुर्थस्थे चंद्रे सति अथवा मललझस्के भाषा । तत्काल लमको जो कालावधि है यहांतक आयुष्यनिर्णय कहा है. मकर, मिक कर्क, मीन इनोंका आरूढलयसे आयंत द्रेष्काण होबे तो दो लभ मृत्युकारक आ मना ॥ २३ ॥ २४ ॥ अब मृत्युका लक्षण कहते हैं. प्रलपमे पृष्ठोदय लक्ष होने और लझसे पापग्रह ४॥७॥१२ होवे अथवा २३९ मंगल होने और ८ स्थान में चंद्र होबे तो मृत्यु होवे ॥ २५ ॥ अब और नरणका योगांतर कहते हैं. ए में वा जन्मलय में पापग्रहका दुरुपरा योग होबे अथवा ७१४ चंद्र होने क प्रश्लममें सूर्य होवे और प्रश्नसमय में हुकालसमायोग होने स