पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- दैवविदग्रतः ॥ १७॥ तिर्यगूर्वावस्तु रेखा रज्जुसमा लिखेत् || एकीकुर्यात्तु चत्त्वारि मध्यस्थानि पदानि ॥ १८ ॥ तत्र पद्यं लिखेदेखापद्ममध्य सकर्णिकम् ॥ ई- शान्यकोष्ठादारभ्य मीनाद्या राशयः क्रमात ॥ १९॥ मेष- वीथीतृषाद्यास्तु कोद्या मिथुनस्य तु ॥ वीथयो मीनमें- षौ तु तुलाकन्ये तृषस्य तु॥२०॥ आरूढाडीथिभं यावता- वच्छत्रं तु लमतः ॥ आरूढराशिमं चेच्छत्रं चाऽपि भवे- त्तथा ॥ २१ ॥ जन्मलमं समासाद्य यद्यत्प्रोक्तं तु जातके ॥ तत्सर्वम्प्रश्नलनेन प्रश्नकालाइदेहुधः ॥ २२ ॥ यत्काला- टीका | पश्चिमा दक्षिणोत्तराच रज्जुसमाश्वतमः चतस्रो रेखाः लिखेव तत्र मध्य- स्थानि चत्वारि पदानि एकीकुर्यात् तत्र पद्म रेखापद्यमध्यस्थं रुकर्णिकं लि स्वेत् । ततः ईशान्य कोष्ठात् आरभ्य मीनाद्याः राशयः कमालिखेत् तत्र- बाधा वृश्चिकाद्याश्र भेषवीथयो भवंति मिथुनस्य वीथयः मीनभेवो कृपस्य तू तुलाकन्ये आरुडालझतः यावद्वीथिमं तावच्छत्रे लममेव आरूढराशिक्षे तदेव छत्रं भवेत् एवं विचार्य जानके जन्मलनं समासाद्य यधत्मोक्तं तत्सर्व प्रश्नकारलझाडधो बदेदिति ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ अ- भाषा । भिमुख बैठक राशिचक आगे लिखा है वैसा लिखना, बीचम कमल लिखके आ- रूढ लगका विचार करना पृच्छक जिस दिशामें बैठा होवे वो अढलम अथवा 12 1 २३ राशिको स्पर्श करे, बारहल में उसकूं आरूड जानना. वृ- I [1] 194 3 पावि चार राशिमें मेषवीथी जानना. वृथ्विकादि चार रा शिये मिथुनधीची जानना, मेष, मीन, कन्या, तुला, यह रा शिमें वृषमवीथी जानना आरूढलमसे जहांतक चौकी गाठी हात्र उतनी संख्यातुल्य तत्काल लमसे संख्या शिकं आवे व छत्रराशि जानना ॥ १७ ॥ १८ ॥ १९ ॥२० ॥ २१ ॥ २२ ॥ अब आरुदलमसे आयुष्यनिर्णय और द्रेष्काणफल कहते हैं. ¹4 7ज्ञान अभ.प. वाचा 1.3