पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रश्नाम्यावः १८ मृश्य च ॥१४॥ होरास्कंधस्य शकले श्रुत्वार्थमनचार्य च बाङ्मी द्विज़वसे यः स्यान्न बंध्या तस्य भारती ॥ १५ ॥ अलुब्धो नैष्ठिकः शुद्धो विनयप्रश्रयान्वितः ॥ रत्नं स्वर्ण धनं वस्त्रं पुष्पमूल्फलानि तु ॥ १६ ॥ देवापुरतो त्या एच्छेदिष्टं प्रियान्वितः ॥ अथ प्राङ्मुख आसीन: शुषि- टीका | माह द्विविधमितिपंचदशलोकपर्यंतम || यः द्विविधं खगोलभूगोलविश्यं ग- णितं ज्ञात्वा शाखास्कंधं विमृश्य विचार्य होरास्कंथस्य शकले द्विमकारके श्रुत्वा गुरोः सकाशादधीत्येत्यर्थः अर्थमवधार्य निश्रित्य वामी प्रशस्तवा- विद्वजवरी मति न तु जेनशुद्रादिज्र्ज्योतिषिकः तस्य वाणी वैध्या विका न मयति ॥ १४ ॥ १५ ॥ अथ मधुर्लक्षणमाह अलब्ध इति सार्धेन | पृष्ठक निष्ठावान् निष्कपटः विनयप्रश्रयान्वितः विनयादियुक्तः अ लुब्धो लोभरहितः सचत्न स्वर्णधनवस्त्रान्यतमं अशक्तत्पुष्पमूळ कलान्य- तमं या देवलपुरतः ज्योतिषिकामे दत्वा समर्प्य प्रियान्वितः प्रीतमनः न तु दानेन खिन्नमानसः इष्ट मनीप्सितं पृच्छेदिति ॥ १६ ॥ अथ देवशकतंत्र्य- माह अथेति द्वाविंशतिलोकपर्यंतम् । अथ प्रश्नानंतरं देवविदैवज्ञः शुि सन्याङ्मुख आसीनः प्राङ्मुखोपविष्टः अग्रतः पुरोभागे तिर्यमूवी: पाक- भाषा । सिपिका लक्षण कहते हैं. जो पुरुष भूगोल, खगोल, गणितकूं जानता है और त कके दो भाग उत्सम रीतिसे गुरुमुखसं जानके विचार करके जो उत्तम बाणोसे बोलता है, जो जाति ब्राह्मणही है, जैन या शूद्रजातका ज्योतिषी नहीं होना वो उम दैवज्ञ होता है. उसकी वाणी निष्फल नहीं होती ॥ १४ ॥ १५ पृच्छकनिष्ठा- वान, निष्कपट, नम्रतादिगुणयुक, लोभरहित होके अपने हाथमें सुषण रत्न बस्त्र धान्यमेसे कोई पदार्थ लेना. गरीब होवे वो पुष्प फल मूलमेंसे कोई भी पदार्थ ले ज्योतिषिके सामने रखके प्रसन्मन होके मनईप्सित प्रश् पूछना ॥६11 अब ज्योतिषिका कर्तव्य कहते हैं. पृष्ठ प्रकिया पीछे ज्योतिष परित्रता से