पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F • प्रश्नाध्यायः १८ पूर्व नाथा तं पार्वतीपते ||७|| सर्वलोकमगे पश्चाविति द्वयमक्षरम् ॥ शरणं तु पदं पश्चात्त्वाम्मन्नोऽस्मि तत्परम् ॥८॥ पालयेति पदं ज्ञानं प्रदापय ततः परम् ॥ ऋषि- स्तु दक्षिणामूर्तिगौरी परमेश्वरी तथा ॥ ९ ॥ सर्वज्ञश्व शिवो देवो गायत्री च्छंद ईरितम् ॥ अनुष्टुप् स वडंग स्याहाग्भवेन हृदादि च ।। १० । अनेनाभ्यां द्विजश्रेष्ठ बुद्धिस्तु विमला भवेत् ॥ जपमात्रेण सिद्धिः स्यादेवज्ञत्वं टीका | शियमंत्रोद्धारः पूर्व सर्वज्ञ इति ततः नाथ इति पदं ततः पार्वतीपते इति प ततः सर्वलोकगुरो इति पदं ततः शिवेति पदं ततः शरणमिति पदं दतस्त्व प्रपन्नोऽस्मीति पदं ततः पालयेति पदं ततः ज्ञानमिति पदं ततः प्रदापयेत पदम् । " सर्वज्ञ नाथ पार्वतीपते सर्वश्लोक शिव शरणं त्वां प्रपन्नोस्मि पाल्य ज्ञानं मदापय ” इति स्पष्टमंत्रनिष्कर्षः एवं रूपो ज्योति शास्त्रज्ञानाव शक्तिशिवमंत्रौ महाविद्येति निर्ममे इति ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ अथ सर्वमं त्राणां ऋष्यादिस्मरणं बिना मंत्रसिद्धयमावः न्यासेन बिना मंत्रस्य सुजंग- वापत्तिः व्यानेन विना इष्टसिद्धयभावः तंत्रे प्रसिद्धः अतः ऋष्यादीनाह ऋषिरत्येकादशया कपर्यंतम् । अनयोमैत्रयोः दक्षिणामूर्तिऋषि: गौरी पर- मैखरी सर्वज्ञःशिवश्च देवते गायत्र्यनुष्टुयौ छंदसी वाग्भवेन ऐ इत्याकारण दिअंगुष्ठादि न्यासः हे द्विजश्रेष्ठ ! आभ्यां मंत्राभ्यां अनेन विधा- नम जपाहुद्धिः विमला भवेत् जपमात्रेणैव सिद्धिः स्यात् नव • भाषा | C में यह शक्तिका मंत्र, अब शिवका मंत्र कहते हैं, सर्वज्ञ, माथ, पार्क र्बलोकगुरो, शिव, शरणं त्वां अपनोऽस्मि पालय ज्ञान प्रदापय यह शि का ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ अब शक्तिशिवकं दोनों मंजके ऋषि देवता हैं. “ अनयोमैत्रयोः दक्षिणामूर्तिकवि: गौरी परमेश्वरी सर्वशः शिव काभ्यनुष्टुभौ छंदसी ममः त्रिकालदर्शकज्योतिः शास्त्रज्ञानात जपे वि