पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो सरमागे- वै द्विजाः ॥ पश्यंति द्वापरे शास्त्रज्ञानेन तपसाऽपि च ॥३॥ कलो युगे तु धर्मस्य पादमात्रव्यवस्थितिः ॥ तपःशक्त्या तु तज्ज्ञानं न शक्ता मानवा भुवि ॥ ४ ॥ तथाऽत्र परमः शंभुर्लोकानुग्रहकांक्षया ॥ लक्षीकृत्य निजां शक्तिं विद्या- माधात्स ईश्वरः ॥ ५ ॥ कलावधि च भक्तानां त्रिकालज्ञा- नदायिनी ॥ वेदादि वाग्भवं गोरीवदयमथो गिरि ॥ ६॥ परमैश्वर्यसिद्ध्यर्थं वाग्भवं स्यादयं मनुः ॥ सर्वक्षेतिपदं टीका। शाम्राम्यासेन च पश्यंति । एवं युगत्रये एतच्छास्त्रस्य सम्यक ज्ञातारो ब. भूयुः । अस्मिन्कलियुगे तु धर्मस्य पादमात्रव्यवस्थितिः धर्मपादावशेषत्वं अतः तपः शक्त्या तच्छास्त्रं ज्ञातुं भुवि मानवा न शक्ताः संति तस्माद्यथार्थ- स्तव प्रश्न इति ॥ १ ॥ २ ॥ ३ ॥ ४॥ अथ ज्ञानोपायमाह तथेत्यादिसाष्ट- लोकपर्यम् । तथापकृष्टज्ञानानत्र भूमंडले मानवान्दृष्ट्वा परमः सर्वोत्कृष्टः शंभुः सदाशिवः लोकानुग्रहकांक्षया परोपकाराय निजां शक्ति स्वकीयज्ञा- नशक्ति लक्षीकृत्य स्मृत्वा सः ईश्वरः विद्यां आधान्निर्ममें इत्यर्थः । तत्र मंत्री- द्वारः | वेदादिः प्रणवः वाग्भवं वाग्बीजं ऐमिति गौरीति संबोधनं बदद्वयं वहवदेत्येवं रूपं अथो नंतरं गिरि ततः परमैश्वर्थसिद्धयर्थं ऐमिति मंत्रनि- कषः ॐ ऐ गोरि बढ़ २ गिरि परमैश्वयंसिद्ध्यर्थं ऐं" अयं शक्तिमंत्रः । अथ भाषा | 4 ज्ञान कहते. बाद त्रेता युगमें लोक तपसे रहते. कितनेक ब्राह्मण उससे जानते हैं. सब जानते नहीं हैं. द्वापर युगमें तप और शास्त्राभ्यास से देखते हैं. ऐसा तीन युगमें इस शास्त्रकं उत्तम तरहसे जाननेवाले होते भये. यह कलियुग- मे धर्म एकपादमात्र रहा है. वास्ते तपशक्तिबिना इस शास्त्रकं जाननेकं पृथ्वीम मनुष्य समर्थ नहीं है, वास्ते सुमारा प्रश्न यथार्थ है। ३॥ ३ ॥ ४ ॥ अब ज्ञान होने का उपाय कहते हैं. इस भूमंडलमें अपकृष्टशानी मनुष्योंकूं देख के सर्वोत्कृष्ट सदाशिवन परोपकारार्थ ज्ञानशक्तिका स्मरण करके विधा निर्माण कियी. शक्तिविश्व के दोनों मंत्र स्पष्ट दिखाते हैं. ॐ ऐ गौरि वद वद गिरि परमैश्वर्य