पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मश्नाध्यायः १८.: : मैत्रेय उवाच । • भगवन्प्रश्नशास्त्रं तु सूचिकानां प्रकाशितम् ॥ कल युगे तु मंदानां यज्ज्ञातुं तद्दस्व मे ॥ १ ॥ कृते युगे तु व मेस्य पूर्णत्वात्तपसान्विताः ॥ सर्वे जानंति भूतं च भवज्ञा- वि. द्विजोत्तम ॥ २ ॥ त्रेतायां तपसा युक्ताः केचिज्जानन्ति टीका | • अयाष्टादशकेऽध्याये शास्त्रज्ञानस्य सिद्धये ॥ यथावत्कथितो मंत्रावन्य चापि प्रकीर्णकम् ॥ १ ॥ गणेशो मां प्रेस्यतु तद्व्याचियासमर्मकम् || अष्टा दशतमेऽध्याये दयालुर्विश्वपालकः ॥ २ ॥ अथ भगवान्महर्षिः अष्टादशे ध्याये मैत्रेयाय यथार्थज्योतिर्ज्ञानपदी मंत्री प्रश्नादिप्रकीर्ण चाह | मैत्रेय: पृच्छति भगवनिति | मैत्रेयऋषिः पराशरात्सर्वं ज्योतिःशास्त्रं श्रुत्वा एक- जानाय कलिजढधियां पूर्णज्ञानजनकोपायं ज्योतिःशास्त्रं पृच्छति भगव- शिति । हे भगवन् ! सूचिकानां सूचीवद्वेकबुद्धीनां बुद्धिमतामित्यर्थः ज्योतिःशाखं ज्ञातुं अवगंतुं प्रश्नशास्त्रं प्रकाशितं किं तु अस्मिन्कलियुगे में- दानां यथावज्ज्ञातुं यच्छतं भवति तन्मे चद्स्य ॥ १ ॥ एवं प्रश्नं कृत्वोपायं वक्तुं उपकमते कृते इति चतुर्भिः | हे द्विजोत्तम मैत्रेय! कृते युगे धर्मस्य पूर्णत्वात्सर्वे जनाः तपसान्विताः अत एव एतच्छाचं जानंति अज्ञासिरि- त्यर्थः तेन भूतं पाकालीनं भवदर्तमानकालीन भावि भविष्यत्कालीन च विदुः तनखेतायां तपसा युक्ताः केचिद्विजा जानति । सर्वे द्वापरे तपसा भाषा । अब यह अठार अध्याय मैत्रेयऋषि पराशस्गुरुकं मुखसे संपूर्ण जातक शास्त्रका श्रवण करके मनमें विचार किया कि यह जातकशालका उत्सम ज्ञान कलियुग में होना दुर्लभ हैं; कारण मानव, जडबुद्धि बहुत हैं. दा ज्ञान जिससे होघे, ऐसा ज्योतिःस्पूछते हैं. हे भगवन् ! जिनकी सूक्ष्म वृद्धि हैं उनके ज्ञानदायक प्रश्नशास्त्र तुमने प्रकाशित किया. यह कागद बुद्धि जैसा शाम होने को उपाय कहो ॥ ॥ पराशरजी कहते हैं. हे ! सत्ययुगमै सब लोक तपश्चर्या में रहते. वास्ते इस शास्त्रकं जानते उससे ● sama van al detta “d