पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३६) बृहत्पाराशरहोरोत्तरभागे- शास्त्रमहासमुद्र यथैव शंभुः शिशवे पयोधिम् ॥ ८॥ बुद्दिनाय दाभाय दांभिकाय त्वमर्पिणे ॥ न दद्यायदि दद्याचेद्विद्या स्वस्यविनश्यति ॥ ९ ॥ एवं ते कथित शास्त्र त्वाय स्नेहाद्विजोत्तम ॥ जातकांश विद्यांशं किं भूयस्त्वं श्रोतुमिच्छसि ॥ १० ॥ इति ऋ० ३० भागे दिनचर्यादि फलवर्णन नाम सप्तदशोऽध्यायः ॥ १७ ॥ टीका। दद्यात् इमं शास्त्ररूपं महासमुद्र अगाधमित्यर्थः बुद्धिहीनाय दंभवते दंभकराय यात्रमर्पिणे कोशालिने व न दद्यात् तदोषरहिताय शिशवेऽपि दद्यात् । अत्र दृष्टांतमाह | यथा शंक्षुः तपस्विने शिशवे उपमन्यवे पयोधिमदात् एवं यदि दृष्टाय दद्यावेदियं विद्या स्वस्य वक्तुः विनश्यति होते हे द्विजोसम | ब्राह्मणश्रेष्ठ! त्वयि संहादेवं शास्रं ते कथितं अनंतरं जातकांश विद्यांश जा तकांशभूतांश श्रूयः किंवा त्वं श्रोतुमिच्छसि ॥६॥७॥८॥५॥१०॥ इति स सदशेध्याये व्याख्येयं तु यथामति कृता गणपतिप्रीत्यै परोपकृतयेऽपि च ॥ १ ॥ इति श्रीबृहत्पाराशरहोराशाखे श्रीमद्दथ्यःन्वय वेशा ज्योतिर्विच्छी- घरेण विरचितायां सृष्टीकायां सप्तदशोऽध्यायः ॥ १७ ॥ भाषा जैसा आमलकी फल लिया हो वैसा संपूर्ण जगत्का शुभाशुभ देखता है. यह शास्त्र] पुत्रकूं, शिष्यकं, बुद्धिमान्कूं मंत्रवेचा पुरुषकुं देना. यह शास्त्र समुद्र स रखा अगाध है. यह शास्त्र मीकू, क्रोध, दृष्टकूं देना नहीं दिये तो कहनेवा लंकी चिया नष्ट होती है, और यह पूर्वोक्त दोषरहित हालकमी होते तो उस यह शास्त्र पढाना जैसा शिवजीनं तपस्वी जो उपमन्यु बालक उसकूं पयोधि दिया. हे मैत्रेय ! तेरे स्नेहके लिये यह जातकांश मैने कहा. आगे पुनः क्या *- वण करने की इच्छा है सो कहो || ६ || ७ || ८ || ९ || १० ॥ इति बृ· भाकटी- काय सप्तदशोऽध्यायः ॥ १७ ॥