पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( दिनचर्यादिफलवर्णनाध्यायः १७ लखेटे त्वन्यस्मिन्याद वा मतः ॥ ४ ॥ उच्चसंख्याधिका अं- शाचंद्रस्य स्थानदाः परे ॥ शुभाख्याः शुभदाः प्रोक्का रा शिमात्र क्रमात्फलम् ॥ ५ ॥ होराशास्त्रमिदं सर्व भाषित तव सुत्रता | पुण्यं यशस्यं धन्धं च त्रिकालज्ञानकारणम विना मनुतपस्यैव शास्त्रज्ञानेन केवलम् ॥ हस्तामलकव- त्सर्व जगतां लोकयेरफलम् ॥ ७ ॥ पुत्राय शिष्याय च धीमते च तपस्विने मंत्रविदे च दात्रे ॥ दद्यादिमं टीका । करणदेः मरणं प्रोक्त तथा अक्षाभावे केवलं करणामावे मृतिर्भवेत् तत्र क रणामावस्थाने यदि वामतः अन्यस्मिन्खेटे तिष्ठति न मृतिः। अथ चंद्रस्य उच्चसंख्याधिका अंशाः ०|३| एतदधिकाः चेहमहाः स्थानदार स्थानक लदाः भवति परेऽन्ये शुभाख्याः शुभसंज्ञकाः एते सर्वे शुमदाः प्रोक्ताः अत्र क्रमाद्वाशीनां फलं प्रोकं भाववदितिध्वनिः ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ त्र- थोक्तशाखस्य फलानि कथगनुपसंहरति होरेति पंचभिः । हे सुव्रत ! मैत्रेय ! इदं सर्वे होराशास्त्रं तब मया भाषितं कथितं एतत्पुण्यं पुष्यकारकं यशस्य यशस्करं धन्य धन्यत्वसंपादकं त्रिकालज्ञानकरणं भूतभविष्यद्वर्तमानज्ञान- कारकं बिना मनुतपस्या मंत्रजपव्यात रेकेणापि केषलमेत च्छास्त्रज्ञानेनैव सर्व जगद्वस्तामलकवत्करगृहीतामलकत्सर्वे फलं लोकयेदिलोकपेत् एता दृशमिदं शास्त्रं पुत्राय शिष्याय धीमते बुद्धिमते तपस्विने मंत्रविदे दात्रे वा भाषा । होबे तो धनहानि. पांच होवे तो व्याधि छः होवे तो विपत्ति, साल होवे तो मरण- फक जानना करणका अभाव हो तोभी मृत्यु होते. अन्य ग्रह होवे तो मृत्यु होवे. चंद्रका उब्दांश ११ है. इससे अह अधिक होने तो स्थानफलदायक प्रह जानना ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ अब शास्त्रका फल और उपसंहार समाप्ति- विषय कहते हैं. हे मैत्रेय ! यह सब होराशास्त्र तुमकू मैने कहा. यह पुण्यकारक, यशकारक, धनभान्यसंपादक, भूतमविष्यदर्तमानकालका शुभाशुभसूचक शाख है. इस शास्त्रका उत्तम शाम करनेसे मंत्राराधन, देवताराथन करे Nakladandó ve