पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोसरमागे- अर्केस्टुगुरवः शुक्रः क्रमादन्ये बलकमात् ॥ भवति स्थानदा: खेटाश्चत्वारश्च यदेकदा ॥ १ ॥ धनादीनां यथा लब्धि: पंच चेस्पूज्यतायुतः ॥ आरोग्यं वस्खलामध्य षट्सु पहस्य बंधनम् ॥ २ ॥ सप्त चेद्राज्यलाभः स्यादेवं करणदा यदि ॥ धनहानिस्ततो व्याधिस्ततस्तु विपदादयः ॥ ३ ॥ सप्तभिर्मरणं प्रोक्तमक्षाभावे मृतिर्भवेत् ॥ तत्र तिष्ठति चे- टीका | स्रुतुज्योतिर्विच्छ्रीधरेण विरचिता० सु० टीकायां मासचवफलवर्णन नाम षोडशोऽध्यायः ॥ १६ ॥ ( २६४ ) + ध्यात्वा गणेशपादाब्जे व्याख्येयं क्रियते मया ॥ अध्याये सप्तदशके य थामति सुबोधिनी ॥ १ ॥ अथ स्थानदखेटानां नैकञ सहवासतः ॥ फलानि तु विचित्राणि ऋषिः पाराशरोऽब्रवीत् ॥ २ ॥ अथ भगवान्महर्षिः पराशरः ग्रहयोगफलानि कथयन्स्वशास्त्रमुपसंहरति । तत्र स्थानदग्रहवशात् फलान्याइ अर्कमित्यादिपंचभिः । अथार्केन्दुगुखः शुक्रः रविचंद्रगुरुशकाः क्रमादय चान्ये भौमबुवशनयः एते बलकमा निसर्गचलकमतः चत्वारोपि यदा एकदैव स्थानदाः स्थानप्रदा भवति तदा धनादीनां यथावलान्धः प्रातिः स्यात् पंचमे स्थानदे सति पूज्यतायुतः तथाऽऽरोग्यं वस्खलामच स्यात् ष ट्स स्थानदेषु अद्वेष सत्स् पट्टस्य जेवनं पट्टाभिषेकः स्यात् सप्त ग्रहाः स्था नदाश्चेत् राज्यलामः स्यादिति स्थानफलानि । अथ एवं प्रकारेण यदि क रणदातारः तर्हि चतुर्षु धनहानिः पंचसु व्याधिः षट्सु विपदादयः सप्तभिः भाषा । स्थानकरणफविचार योजना करना ॥ १२॥ इति कृ॰ उत्तरभागे भाषाटीकामां षोडशोऽध्यायः ॥ १६ ॥ 9 अब स्थानादियलसे ग्रहों का फल कहते हैं. सू. चं० गु० शु० और में सु श० यह स्थानप्रद एकही चखत होवे तो वनप्राप्ति होते. पांचव स्थानव होने तो पूज्य होवे, आरोग्य स्वाभ होवे. स्थानद छः यह होवे तो पट्टाभिषेक होबे स्थान वसन्त ग्रह होथे तो राज्यलाभ होवे, अब करणफल कहते हैं. करण यह चार