पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मासवर्णनायायः १६ महिषेरुजायः स्मृताः ॥ १० ॥ आत्या देशस्य कालस्य स्वानुरूपं फलं वदेत् ॥ तत्तद्भावानुसंज्ञश्व यहा द्भावात्फलं वदेत् ॥ ११ ॥ उच्चादिषु नवस्वव कलाशादिषु यत्फलम् भाग्याभ्यायोक्तमप्यत्र योजयेत्तु विशेषतः ॥ १२॥ इति श्रीबृहत्पाराशरहोरायामुत्तरभागे मासचर्याफलव- र्णन नाम षोडशोऽध्यायः ॥ १६ ॥ टीका | धान्ये २ हेमै हेमभिः सुवर्गेरित्यर्थः ३ गोभिः ४ क्षेत्रेः ५ राजभिः ६ दासेः ७ महिषे ८ उ९ गजाधैः १० वृद्धयः स्मृताः भवतीति॥१०॥ अथ फलानि वकंतु जात्या दितारतम्येन फलान्या जात्येति । यानि कलान्युक्तानि तानि जातिदेशकालतारतम्येन जात्यादिस्वानुरूपं यथा म बति तथा फलं वदेदिति ।। ११ ।। पुनश्च फलविचारमाह उच्चति । अथ उच्चा- दिषु उच्चन्त्रिकोणादिस्थानस्थितेषु ग्रहेषु तथा कलांशादिषु स्थितेषु ग्रहेषु यहक्कं फलं तथा भाग्याध्यायोक्तमपि तत्सर्वमंत्र मासचर्याफलविचारे दिशे तः योजयेदिति ॥ १२ ॥ एवं षोडशकेऽध्याय गणेभत्रीतये मया ॥ यथा- मति कृता टीका संशोघ्पा विदुधैर्मुदा ॥ १ ॥ इति वृ० उत्तरमागे जटाशंकर भाषा । होबे तो प्लीह रोग, पयँतीस संख्या होवे तो गुल्मलतरोग होघे ॥ ९ ॥ अथ सम राशिमें स्थान करणसंख्या छत्रीस होवे तो रत्नवृद्धि जानना. तीस संख्या होने तो धाम्यवृद्धि जानना. अडतीस संख्या होबे तो सुवर्ण गणपसंख्या होघे तो गोपशुकी वृद्धि जानना चार्लोस संख्या हो तो क्षेत्रमू-मवृद्धि जानना, एकचालीस संख्या होवे तो राजसे वृद्धि जानना बयालीस संख्या होवे तो दाससे वृद्धि जानना. तियांलीस संख्या होने तो महिण्यादि वृद्धि जानना चवालीस संख्या हो तो उष्ट्रादिक वृद्धि जानना. पेंयतालीस संख्या हंव तो जामना ॥ १ ॥ यह स्थानकरणसंस्थाका फल ओ कहा सो सब जायसे देश, • कालतारतम्बतासे अपने स्वरूपसदृश फल जानमा ॥११॥जया- नगत फल और कलांशाविस्थित ग्रहफल और अन्य सर्व फल यह स