पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशर होरोचरमागे- समाय भवतस्तद्वत्पापसौम्यफले कमात् ॥ ७ ॥ ओजे व्याधिः समे हानिर्यावतु दशकं भवेत् ॥ परतः पंचर्क चौजे समे व्याधिरथान्यथा ॥ ८ ॥ यावत्तु दशकं प्रास्वत- तस्त इत्फलं वदेत् ॥ शिरोरोगाक्षिरोगाश्च रक्तासृक्कामला- ज्वरः || ग्रहणी शीतको मेहली गुल्मलतः क्रमात् ॥ ९॥ रत्नैर्वान्यैश्च हेमैश्च गोभिः क्षेत्रेश्च राजभिः ॥ दासेश्य टीका । विषमसंख्यायां च कमात्मापसौम्यफले अशुभमफले ज्ञेये इति ॥ ७ ॥ अथ विषमसमराशिषु स्थानकरणसंख्यया व्याधिदानी आह ओजे इति सार्धे- न। ओजे विषमराशौ यावत्तु दशकं भवेत् स्थानकरणानां दशसंख्यापर्यंत व्याधिर्नाांशः फलं समे राशो दशसंख्यापर्यंत हानिः फलं ज्ञेयं ततः परतः दशसंख्योचे पंचसंख्यापर्यंत ओजे समेच राशो व्याधिफल अप परतुः पंचदश संख्यामारम्य यावदशकं भवेत्पंथविंशतिसंव्यापर्यंत मित्यर्थः माम्ब- द्वयाधिहानी ओजसमे ज्ञेये ततः परतस्तद्वदेव फुलं वदेदिति ॥ ८ ॥ अथ यंचविंशतिमारम्य दशपर्यंत फलान्योजे आह शिर इति । शिरोरोगः १ अ- क्षिरोग: २ रक्तासक ३ कामला ४ ज्वरः ५ अहणी ६ शीतकः ७ मेहः ८ प्लीह: ९ गुल्मलत: १० एते कमाज्ज्ञेयाः एषां स्वरूपाणि वैद्यके इति ॥ ९ ॥ अथ पंचविंशतिमारम्य दशपर्यंत समराशी फलान्याइ रत्नैरिति । रत्नैः १ भाषा | t ॥ ७ ॥ विषमराशिमें दशमसंख्यापर्यंत स्थानकरण संख्या होते तो व्याधीका नाश- हो. यह फल जानना, समराशिमें स्थानकरणकी दश संख्यापर्यंत हानिफल जाम- ना. उस इसके आगे पांच संख्यापर्यंत व्याधि होवे, पंधरा के ऊपर पचीसतक सम- राशिमं व्याधिफल, विषमराशिमें हानिकल जाना ॥ ८ अब विषमराशि- सस्थानकरणसंख्या होवे तो शिरोरोग, सन्ताचीस संख्या होवे तो नेत्ररोग, अड्डा- बीस संख्या होदे तां रक्तविकार, उगणतांस संख्या होने तो कामला हटीमक रोग होवे, तील संख्या होवे तो ज्वररोग, एकत्रीस संख्या होवे तो संग्रहणी रोग, ब संख्या है तो शीतरोग, तेहतीस संख्या होवे तो प्रमेह रोग, चौतीस संख्या