पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मासचर्याफलवर्णनाध्यायः १६ एकोनविंशतिच्छन्दो नवाशी षट्त्रयस्तथा ॥ ४ ॥ द्वेषनो नृपाः स्थाने भावसंख्याः प्रकीर्तिताः ॥ एकत्रिंशत्रयस्त्रि शङ्गानि त्रिंशत्तथैव च ॥ ५ ॥ एकत्रिंशहिनेत्रे च मुनिरा माः खपाधकाः ॥ भानि त्रिंशतिरेकडो खवेदाः करणस्य तु ॥ ६ ॥ विषमायां क्रमादोजे युग्मे स्यातां शुभाशुभे टीका | वेदेषवः ५४, व्ययॆ नृपाः १६, एताः स्थाने स्थानविषये भावानां संख्याः क्रमापकीर्तिता इति ॥ ४ ॥ अथ भावेष करणांकसंख्या आद एकत्रिंशा- दिति अर्थसहितेन । तनौ करणांकसंख्या एकत्रिंशत् ३१, वने त्रयस्त्रिंशद् ३३, सहजे मानि नक्षत्राणि २७, सुहृदि त्रिंशत ३०. सुते एकत्रिंशत ३१. रियो छिनेत्रे २२, जायायां मुनिरामाः ३७, मृत्यौ खपावकाः ३०, धर्मे मानि २७, कर्माणि विंशतिः २०, आये एकहो २१. व्यये खवेदाः ४०, एवं मावकरणस्य संख्या ज्ञेया इति ॥ ५ ॥ ६ ॥ अथोकस्थान करणानां विषमसमसंख्या क्रमाच्छुभाशुभे आह विषमायामिति । ओजे राशौ वि मायां स्थानविषमसंख्यायां तथा करणतमसंख्यायांकमा फले ज्ञेये एवं युग्मे समे राशौ समायां स्थानसमसंख्यायां अर्थाद्युग्मराशो करण भाषा | 7 सहज २१, सुखभाव २६, सुतभावके २५, शत्रुभाबके ३४. श्रीभावके १९, मृत्युमायके २६, धर्ममा २९, दशमभावके ३६, ग्यारहवें भाव ६४. बारहवें भावके १६, यह कमसे जानना ॥ ४ ॥ अब भाव करणांक कहते हैं. ३१, धनमावके ३३, सहजभाव के २७, सुखभावके ३० ३१ शत्रु- मायके २२, स्वभाव के ३७, मृत्युभाष के ३०, धर्मभावके २७ दशमभावके ९०, ग्यारहवें भावके २१, व्ययभाव के ४०, यह १२ बारह माजोंके करणांक जानना ॥ ५ ॥ ६ ॥ अब स्थामकरण के समविषम संख्या के कमले शुभाशुभ फल कहते है. विषमराशि में स्थानसंख्या विषन होवे तो शुभफलदायक है. और समरारिमें स्थामसंख्या सम होवे तो अशुभफलदायक है और विषम राशिमें करमसंख्या 'सम होये तो अशुभफलदायक है. विषम करणसंख्या हो तो शुभफलदस्य है ७ढ