पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोभर तोऽधिकमयो प्रोतं फेलं भावजम् ॥ १ ॥ ऊखो रवि युक्तो राशियुंक्तस्त्वधोमुखी शेयः ॥ तिर्थङ्मुखोऽखिलंयु- तो राशिभांबाः परेऽप्येवम् ॥ २ ॥ अन्यजातीपयोगे तुत- तद्भावफलं वदेत् ॥ स्वजातीयेषु योगेषु विशायंशा भवं त्युत ॥ ३ ॥ तत्त्वमाकृतिरेकाक्षिच्छंदस्तत्त्वं चतुस्त्रयः ॥ टीका वर्जयित्वा शेषं भावजं फलं प्रोक्तं कथितमिति ॥ १ ॥ अंथ ग्रहयोगेन भाव- लक्षणमाह ऊर्ध्वमुखइति । रवियुक्तो राशिः ऊर्ध्वमुखः राशियुक्तः ग्रहरहितः अधोमुखो ज्ञेयः अखिलयुतः चंद्रादियुक्तः तिर्यमुखो राशिर्भवति एवं परे सर्वे भावाः ज्ञेया इति ॥ २ ॥ अयैषां तिर्यमुखादीनां भावानां फलकथन- रीतिमाह अन्येति । अन्यजातीययोगे भावेषु ग्रहादिसंभूतान्यजातीययोगेड- मुकमावेऽमुक्य हादिसंभूतो योगः अतः अस्य मावस्यामुकं सदसत्फल भावष्ट फलं कथचेत् स्वजातीययोगेषु तू नाम अन्यजातीयरोगरहितेंडु केवलं स्वजातीयाः भावजातीया एव योगाश्वेतत्र फलं त्रिंशाद्या शास् एच फलं फलभूता भवतीति ॥ ३ ॥ अथ भावस्थानांकसंख्या आहे तत्त्वति सार्धेन। तनुभाषे स्थानसंख्यातत्त्व २५, धनभावे आकृति: २२, सहजे एकाक्षि २१. सहदि छंद: २६, सुदे तवं २५, रिष चतुस्रयः ३४, जायाभावे एकोनविंशतिः १९ मृत्यौ छंद: २६, धर्मे नवाक्षी २९ कर्मणि षट्त्रयः ३६, आये भाषा | भावफल आबै और जो कभी ग्रहके अंश भवांशस अधिक होबे तो भावसंधिमैसे हीन करके शेष भावफल जानना ॥ ॥ अय भावका विशेष फल कहते हैं, जो भाव सूर्ययुक्त होने वो ऊर्ध्वमुख जानना. ग्रहरहित, होवे वो बो भाव अपोमुख जानना चंद्रादिग्रहसे युक्त होवे सो तिर्यङ्मुख स्वभाव जानता ॥ २ ॥ अब ति- र्यङ्मुखादिभावका फल कहते हैं. यह भावका यह शुभाशुभ फल है सो भाइटि से कहना और जो सावके स्वजातीय शुभाशुभ योग है, उनका फल तीस अंश- रूप है !॥ ३ ॥ अब भावके स्थानांक कहते हैं. तनुभावके ३१, मनभावके २२, Att