पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मासचफवर्णनाध्यायः १६ राशरहोरायामुत्तरभागे अञ्चर्यादिफलवर्णन नाम पंच दशोऽध्यायः ॥ १५ ॥ ॥५॥ भावांशः समतां गतः खलु ग्रहः पूर्ण विषत्ते फलं में- घिस्थो न फलप्रदोऽतरगतैस्वैराशिकेनैव च ॥ भावन्यून- मथ ग्रहस्य गुणयेदशादिकं चार्णवहित्वा चास्यथ साँव- टीका । राशरामाधवारिनिधिनिर्मथनं मया ॥ कृत्या यथामति कता टीका शाहये ॥ १ ॥ इति श्रीबृहत्पाराशरहोरायामुत्तराहें श्रीमदभ्यःन्वयंवदशा- माद्यनवधविद्याविद्योतितदिग्दग्मंडल जटाशंकरस्नुज्योतिर्विच्छ्रीवरेण 14- रचितायां सुबोधिनीटीकायामच्दचर्याफलवर्णन नाम पंचदशोऽध्यायः ॥१५१६ गणेशः पातु मां देवो यथार्थज्ञानकारकैः ॥ करफूत्कारसंभूतैः शीको- स्वापहारकैः ॥ १ ॥ अभ्याये षोडशेमिस्तु भावसंस्थमहोद्भवम् । संव्या दितारतम्येन फलमाइ पराशरः ॥ २ ॥ अथ परमऋषिः पराशरः संप्यादि- विचारेण भावगतफलान्याइ मावांशेरिति । भावांशेः भावस्था में वर्तमान- शास्तैः समतां गतः तुल्यतांशतः ग्रहः पूर्णफलं विधत्ते खलु यथोक मिति शेषः संधिस्थः भावसंधिवर्तमानः ग्रहः फलपढ़ो न भवति विफल इत्यर्थः अं. तरगतैः भावमध्यवर्तमाने: ग्रहै: त्रैराशिकेन अनुपातेन फलं ज्ञेयं अथ ग्र इस्य अंशादिकं यदि भावन्यूनं भावांशाल्पं तर्हि तक्ष्णवेः चतुर्भिर्मुष्णयेत् यदि अस्य अहस्य भावशादशादिकं अधिकं मवेत्ताई भावसंचितः हिदा भाषा। स्थानवाल मुख्य उससे कालबल मुख्य. उससे अयनवल मुख्य ऐसा यह कमसे बलविचार जानना ॥ १०१ ॥ १०२ ॥ इतिबृ पंचदशोभ्यायः ॥ १९ ॥ अय भाषफल कहते हैं, जो ग्रह जिस भाव में बैठा है वो भावके जो अंश हैं अंदशके तुल्य ग्रहका अंश होबे तो वो ग्रह उक्तप्रसाणसे संपूर्ण फल देता और ओ संधिस्व अड़ है वो फल देता नहीं है विफल हैं. भावके मध्य में ग्रह हो तो अनुपाससे फल जानना. भाषांशसे ग्रहांश कमी होते तो ● से गुणन करना.