पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- तु शीतगोः ॥ स्वोच्चादिसंस्थिता दायप्रारंभ शुभदा दशा ॥ ९७ ॥ अन्यथाऽ शुभदा प्रोक्ता प्रारंभ ज्योतिषां दश ॥ केंद्र वूम्रगताः बेटा दशायां शुभदाः सदाः ॥ ९८ ॥ व्य कर्मगुणा यस्य स्वभावाः कथिताः पुरा ॥ ते सर्वे स्वदशा- काले योज्या भावहगादिषु ॥ ९९ ॥ भावदृष्टिषलेष्टानि फ लानि कथिताराने च ॥ भावाभ्यायोक्तव्यादिफलान्यत्रैष योजयेत् ॥ १०० ॥ आदौ बलफलं प्रोक्तं ततो दृष्टिफलं स्मृतम् ॥ ततो भावफलं प्रोक्तमिष्टानिष्टफलपवहम् ॥१०१॥ चेष्टाबलफलं चादौ स्थानवीर्य ततो भवेत् ॥ दिग्बले च ततः प्रोक्तं कालायनबले ततः ॥ १०२॥ इति श्रीबृहत्पा- टीका | कविताः उक्ताः ते सर्वे स्वस्वदशाकाले योभ्याः तथा भावद्दष्टयादिविषय- फलेष्वपि योज्याः तथा भावफलानि दृष्टिफलानि इचलफलानि इष्टकष्टफ लानि यानि पुरा कथितानि भावाध्यायोकरव्यादिफलान्यपि अत्रेव दशा- काले एवं योजयेदिति ॥ ९७ ॥ ९८ ॥ ९९ ॥ १०० ॥ अथ मुख्यत्लेन व- लग्रहाणामनुक्रममाह आदावितिद्वाभ्याम् । बलवियारे आदौ प्रथमतः बल- फलं निसर्मबलफलं प्रोक्तं कथितं एतन्मुख्यं ततः दृष्फलं स्मृतं ततो भाग- फलं ततः इष्टानिष्टफल ततः चेष्टाबलफलं ततः स्थानत्रलं ततः कालवलं. ततः अपनवलं चेति क्रमेण बलविचारः कर्तव्य इति ॥ १०१ ।। १०२ ॥ पा भाषा । नगत जो मड़ हैं उनकी दशा संपूर्ण काळमें फल देनेवाली है, और ग्रहों के द्रव्य, कर्म, गुण, स्वभाव यह सब पूर्वार्धमें कहे हैं वे सबोंकी अपनी अपनी दशाके का में फलकी योजना करनी. और मावष्टि चहूबल इष्टकल जो पहिले कहे हैं उनकामी फल दशाकालमें जानना ॥ ९७ ॥ १८ ॥ १९ ॥ १० ॥ अर लाका मुख्यत्व से क्रम कहते हैं. पहिले निसर्मंबल मुख्य कहा है, तद्नंतर दृष्टिक- ल, नंतर मायफल, मुख्य, उससे इटानिष्फल मुख्य. उससे चेष्टावल मुख्य उससे del Norterkante