पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्याय १५

  1. ९१ ॥ व्याधिभिः कसहेमिंत्र: पांडते मात्र संशयः ॥

एवं पायेषु दुश्वेष्टः पातकी भवति ध्रुवम् ॥ १२॥ अवस्थ- वं सदा रोगी मिर्झर्बन्दुविवर्जितः ॥ सर्वाधिक सर्वत्रफलष्टो प्रहः ॥ ९३ ॥ शुभेषु च फलेव्वंत्र स्पष्टमे त्र फलप्रदः ||अस्थनिष्टफल: खेट: शुभेषवफलप्रदः ।।१४।। अनिष्टफलदोऽन्येषु खेष्टः सर्वत्र सर्वदा ॥ स्वाचादिस्था- मषद्स्था: स्युस्तथादिग्वर्गगा अपि ॥ ९५ । क्षेत्रपुत्रक लत्रादिधनधान्यसम्मृद्धिदाः ॥ यदि मित्रादिवर्गस्था घन- धान्यविवर्धनाः ॥९६ ॥ व्यात्रिदुर्गतिदा प्रोक्ता दशारंभ टीका | यदशवर्गस्थाः अपि क्षेत्रपुत्रकलत्रादिदातारः धनधान्य समद्धिदाश्व सर्वत्रि यदि मित्रादिवर्गस्थाः तोपि धनवाम्यविवर्धनाः भवंति इति ॥ ९१ ॥ १२॥ ॥ १३ ॥ १४ ॥ १५ ॥ ९६ ।। अथ दशाविचारः व्याधीत्यादिक्षत सेक स्। शीतगोचंद्रस्य दशा आरंभे व्याधिदुर्गतिदा भोक्ता स्वोबादिसंस्थि- तानां अहाणां दशामारंभे शुभहा भवति अन्यथा स्वोच्चाद्यन्यस्थानस्थानां ज्योतिषां महाणां दशाप्रारंभेशुभदा अनिष्टा ज्ञेया। केंद्रधूम्रगताः केंद्र- स्वानस्थिताः दशायां सदा संपूर्णदशायां शुभदा भाँति जय महाणांद्र- व्याणि कर्माणि गुणाश्च ग्रस्य यः स्वभावः स च एते विषयाः पुरा पूर्वो भाषा | सर्वद्वेषी अहवाधक्य होवे तो वो ग्रह निष्फल जानना और स्वाथ, मुल, त्रिको ग्य, स्वक्षेत्र, मित्रक्षेत्र अधिभित्रक्षेत्र, उदासीन, क्षेत्रस्थ अह अथवा अपने दशवर्ग- में जो ग्रह हैं ये सब क्षेत्र, स्त्री, पुत्र, धन, धान्यकी समृद्धि करनेवाले होते ॥ ॥९:२९.३॥९४३३९५॥९६। अब दशाका फल कहते हैं, चंड़की दशा प्रारंभ व्याधि और दुर्गारीकू दंगेवाली है. उपादि छः स्थानोंमें बैठे हु की दशा प्रारंभ में शुभफल नेपाली है. उम्पादि छः स्थामविना जो अन्य स्थानमें बैठे हुवे जो ग्रह है उनकी दशा प्रारंभ में अनिष्ट फल देनेवाली है. प्यूमा