पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पारासहीतरमाणे फलमेवे विचिंत्यताम् ॥ ८९ || सौम्बे विष्ठफलाधिकेषु नि- तरां श्रीमान्सुशील गुणी मित्रेश्वेबमतीय धर्मनिरतो ढाता सुखी सरबवान् ॥ पापेव्वेयंमयाचेः पायनिरतः शत्रु- ध्वथो शत्रुभिर्यणाच पराजयो जय इमान्पर्याधता प्रा- नुयात् ॥ ५० ॥ अधिकेष्वशुभेष्वेवमनिष्टायफलानि तु टीका | ॥ ८३ ॥ ८४ ॥८५७८३ || ||१९|| अवेटक्लाधिक्यवशात्फला न्याह सौम्येति । इष्टफलाधिकेषु सोम्येषु ग्रहेषु सत्सु नितरां श्रीमान् मित्रेषु सुशीलः अतीव धर्मनिरतः एवं दाता सुखी सत्ववांच भवेत् एवं पापेषु क फलाधिक्येषु सत् शत्रुषु पापरितो भवेत् अथो शत्रुभि: बीर्येण पराजयः अथ वा जयः इमान् श्रीमत्त्वादिफलमकारान्पयतः ग्रहस्थित्यनुसार मा प्नुयात् ।। ९० ॥ अथ फलांतराण्याह अधिकेष्वितिषण्णव तिश्लोकपर्यंतम् । अशुभेषु पापग्रहेषु सत्सु अनिष्टाख्यफलानिभवंति तानि तु व्याधिमिः ज्य रादिभिः कलहै: मित्रैः पौडते एवं पायेषु ग्रहेषु दुष्टः दृष्टा चेष्टा यस्य सः पातकी ध्रुवं भवति एवं शत्रुष शत्रुग्रहेषु सदा रोगी बंदुभिः मित्रेश्ववर्जितो रहित वात्साधि सति स ग्रहः सर्वत्र अफलद: शुभेषु अधेि- केषु फलदेषु सत्सु स्पष्र्ट फलमदो भवति तथा अत्यनिष्टफलः खेटः शुभेषु हेड अफलपदः फलदो न भवति अन्येषु पायेषु अनिष्टफलदो भवति एवं सर्वज्ञ सर्वदा फळविचारः कर्तव्यः अन्य स्वोच्चादिस्यान पदस्थाः स्वोधस्य- त्रिकोणस्व भित्रस्वाधिमित्रस्वोदासीनक्षेत्रस्थाः तथा स्वदिग्वर्गगाः स्वकी- भाषा । आनना ॥८२ ||३||८||६|||||८९॥ अब इष्टकाधिक्यका फल कहते हैं शुभग्रह बुध, गुरु, शुक्र, चंद्र इष्टवलमें अधिक होने तो असंत ह मवान् होये. मित्रोंके ऊपर सुशीलता, धर्मरल, दानशील सुखी बलवान् होवे. पा. पग्रह सूर्य, मंगल, शनि, इटक्लमें अधिक हवे तो शत्रुवोंके ऊपर पायवृद्धि हवे. पराजय अंब फलांसर कहते हैं. यह क्लाधिक्य में होघे तो ज्वरपीडि मष्टपातकी होवे शत्रुग्रहमें होवे तो सदा रोगी, मित्रवर्ग यमरहिन होवे. ३