पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्दवर्या कर्जमाध्यायः १५ त्वेन वा यशः ॥ ८४ ॥ मंदे दासाधिपत्येन धनध्यतिगरं- दमात् ॥ काल्मयनबलाधिक्ये रखों शनैश्वर ॥ ५॥ मंत्रोपदेशविधिना पाखंडिपदसंश्रयात् ॥ दासभावन क्र- ब्दो कृषितो विद्ययान्वथा ॥ ८६ ॥ गुरों शुक्रे बुधे पाथो- निधिजे यात्रिसंभवे ॥ विद्याया बाधने संख्याबलदिग्बल- वृद्धितः ॥ ८७ ॥ नानाविधायतिः प्रोक्ता इतिचेष्टाधिकेषु तृ ॥ कविर्यथा पूर्व विशेषादेव निर्णयः ॥ ८॥ बलि- ष्ठो दायरइम्युक्तफलं सर्वे करोति वै ॥ न्यूनाधिकेनुपातेन टीका | मारादनापतिः एवं सप्तग्रहाणां दिग्बलाधिक्यफलमुक्त्या कालबला- विक्ये पनवलाधिक्ये च फलांतरमाह रखी मौमे शनैश्वरेच मंत्रोपदेशवि घिना तथा पाखंडिपदसंश्रयाहासमावेन च यथासंख्यं वर्तनं कृष्णदो कृष्ण- बड़े कालापनबलाऽधिक्ये सति कृषितः कृषिकर्मणाऽन्यथा विद्यया वाक- तेनं शुरौ शुक्रे बुधे च तथा पाथोनिधिजे शुक्लचंद्रे अत्रिसंभवे इति तस्यैद विशेषण विद्याया वा धने धनविषये च संख्याबलदिग्बलम्योः वृद्धया आ- धिक्पेन लक्षणं ज्ञेथे एवं मेष्टादिकेषु चेष्टावलाधिक्ष सूर्यादिमहेषु सत्सु नानाविधायतिः प्रोक्ता कविता कविः बुधवः यथापूर्वी पूर्वोक्त फलं विशेषदृष्ट्या निर्णयेदित्यर्थः तदेव विशदयति कविदुः शुक्रबुधगुरवः क लिहा दायोक्त रश्म्युक्तं च फलं सर्वे करोति कुर्वतीत्यर्थः वेतन न्यूनाधिके बले तु अनुपातेन एवं फलं विचित्यतां विश्वार्यतामिति ॥ ८२ || भाषा। अब कालघलाधिक्य और अयनवलाविषयका फल कहते हैं. सू० सं० शकाल और अयनवसमें अधिक हो तो मंत्रोपदेशसे पाखंड करनेसे दास्यत्व करके नि र्वाह होगे, कृष्णपक्षका चंद्र काल अयन इसमें अधिक होगे तो खेतीसे विद्याले निर्वाह होथे. गुरु, शुक्र, बुध, शुक्लपक्षका चंद्र काल में अधिक होने तो विश्वासे, चमसे निर्वाह होवे. अब चेष्टावसाधिक्यका फल कहते हैं. सूर्या बलमें अधिक होने तो नामाप्रकारकी विद्या धनप्राप्ति होते. रेसा निमय करके नेटा