पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरोसरमागे- पत्फलं वदेत् ॥ ८१॥ दिग्बलेमाधिके सूर्ये वाणिज्येन ध नायतिः ॥ यशव धनवृद्धिश्च चंद्रे तु राजसेवया ॥ ८२ || भौमे तु सेवया स्व्यातिर्वेदाभ्यासेन सर्वदा ॥ बुधे धना- यतिः कृष्या यशः स्याद्बुद्धिमत्तया || ८३ ॥ गुरौ धनाय- तिस्तेन वॉर्येण धनशुभ्रता ॥ राजकार्येण शुक्रं च यदाभ्य- टीका | लोकितः उत्कर्षः तस्माझ्यूनातिरिक्त फलं वदेदितिपूर्णस्थानबलभिचार: ।। ७७ ॥ ७८ ॥ ७९ ॥ ८० || ८१ ॥ अथ कालायने चेष्टावलेण्यन्यतमा धिके ग्रहाणां फलान्याह दिग्बलेनेत्यादिनवाशीतिश्लोकपर्यन्तमा अथ सुर्ये दिग्बलेन अधिके इतरबलाधिक्ये सति वाणिज्येन वणिकर्मणा घनापतिः यशः धनवृद्धिति फलानि चंद्रे तथा भूते सति राजसेवया बनवृद्धिः भीमे दिग्वाधिक्ये सति सेवया ख्यातिः प्रसिद्धिः सर्वदा वेदाम्यासेन व प्रसिद्धि चदान्यत्वेन सर्वदेत्यपिपाठः तत्पक्षे दातृत्वेनेत्यर्थः बुधे तथा भूते कृप्या कृषिकर्मणा धनायतिः बुद्धिमत्तया बुद्धिमतो भावः बुद्धिमत्ता तथा यशः कीर्तिः स्यात् गुरौ दिग्बलाधिक्ये धनायतिः तेन वीर्येण द्रव्यजलेन राज- कार्येण घनशुभ्रता संपत्यकाश इत्यर्थः शुक्रे दिग्बलाधिक्ये वदान्यत्वेन दा- व्रतया यशः कीर्तिः मंदे तथाभूते सति दासाधिपत्येन दासश्रेष्ठतयारिंद- भाषा । वाम् होवे, स्थानबलम हीनवली ग्रह होते ती पीडायुक्त दास्यत्व करे. इतिस्थान- बलबिचारः ॥ ७७ || ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ अब सूर्यादिकोका दिग्वला- विकादिकोका फल कहते हैं. सूर्य दिग्बलमें अधिक होवे तो वणियापारसे धन- आति, यशप्राप्ति, धनकी वृद्धि होंगे. चंद्र दिग्बलम अधिक होवे तो राजसेवाले वृद्धि होते. मंगल दिग्बल में अधिक होवे तो सेवासे, वेदाभ्याससे प्रसिद्ध होवे. बुध दिग्बलमें अधिक होने तो बुद्धिसे यश कीर्ति होवे. गुरु दिग्बळमें अधिक होये तो वनप्रातिसे प्रकाशितयश होवे. शुक्र दिग्धमें अधिक होने तो बानशीलतासे यश कीर्ति मिले. शनि दिग्यलमें अधिक होने तो श्रेष्ठतासे, शूरतासे धनप्राति होवे.