पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्न १५ पूर्ण स्वदेशे विद्यया बली ॥ ७७ ॥ चंप्रभुता गोमे ग्रामण्येन युद्धे सति ॥ श्रोतमा विश्वद्या बालपलेख नकर्मणा ॥७८॥ जघरमात्येषु बुढचा च बलवान्गुरों या स्वदेशराजस्तु कार्येणेक बली मतः ॥ ७९ ॥ झुके स्वदेशमुख्यो वा त्वाधिपत्थेन योषिताम् ॥ मंदे मृतका सानां मुख्यः स्याइलवानपि ॥ ८० || उक्तस्तु पीडितः प्रेष्यः स्थानवीयौनितेषु तु ॥ समन्यूनाधिकाद्वीयदृष्टोत्क टीका | ठिोकपर्यंतस्रो स्थानवले पूर्ण सति स्वदेशे । विद्यया बली मवति चंद्रे स्थानबले पूर्ण प्रभुतया प्रभुत्वेन बली भवति भोमे स्थानवले पूर्णे आम प्येन ग्रामे मुख्यत्वेन बली भवति तथा बुधे सति श्रोतया चाऽथ वा आ- येरिलपिलेखन कर्मणा जनैः धर्मेः अमात्येषु च बुद्धया बलवान भवेत् एवं स्थानबले पुर्णे गुरौ सति स्वदेशराजः स्वदेशेऽभिमानः कार्येण कृत्येणैव बली बलवान्मतः तथा भूते शुक्रेतु स्वदेशमुख्यः वा यो पितामाधिपत्येन बली भवति तथा बालनि मंदे सति मृतकदासानां वेतनोपजीविकानां मुख्यः स्यात् तथा शरीरेणापि बलवान्भवति एवं फलानि स्थानबलपूर्णे उक्तानि स्थान- वीर्णोनितेषु स्थानबलहीनेषु उक्तैः पीडितः उक्तफलवशापडायुक्त प्रेम दास भवेत् अतः समन्यूनाधिकाटीर्या न्यूनातिरिक्तबलात् वः दृष्टो वि भाषा । फलावेश कहते हैं. सूर्य स्थानवलमें पूर्ण होवे तो अपने देश में विद्यासे बलवान होते. स्थानलमें पूर्ण हो तो प्रभुताई की पदवी पावे. मंगल स्थानवलमें पूर्ण होते तो गांव में प्रमुताई की पदबासे चली होते. बुध स्पानबलमें पूर्ण होने सो श्रीना से, लेखनकर्मसे, बुद्धि बलसे बलवान् होवै. गुरु स्थानपलमें पूर्ण हो तो अपने वेशमें शोभायमान होवे, कर्म करने से बवाम् हवे. शुक्र स्थान में पूर्ण होतो अपने देश में मुख्य होते, सियोंके आधिपत्यतासे बलवान् होवे शनि म्यानयलमें पूर्ण होने तो चासदाली में और बेसनजीविका करनेवाले में मुख्य होणे, शरीर