पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५२ ) •बृहत्पाराशरहोरोत्तरमागे- रणम् ॥ पापैः पराजयं बुद्धेः केदारादिवियोजनम् ॥ ७३ ॥ शुभैः शुक्रः सुखं योषालाभं भूषाधनायतिः ॥ मित्रैस्तु पहबंधादि देशलाभादि चाखिलम् ॥७४ ॥ पापैः पराजयं योषावियोग घननाशनम् ॥ शत्रुभिर्याप्यरोगं च मूत्रक- च्छ्रादिकं तथा ॥ ७५ ॥ मंदः पापैस्तथाकुक्षिरोगं बंधध- नशयम् || शत्रुभिः शत्रुबाधा च पराभवमथामयम्॥७६॥ शुभैररोगतां मित्रैर्दृष्टो बंधुसमागमम् ॥ रवौं स्थानमले टीका । पेरृष्टः युद्धे पराजयं केदारादिवियोजनं करोति ॥ ७२ ॥ ७३ ॥ अथ दृष्टि- वैशाच्छुक फलान्याह शुभे रित्यादिपंचमप्ततिश्लोकपर्यंतम् शुभैरृष्टः शुक्रः सुखं योषाला स्त्रीलामं भूषाधनायति भूषणचनप्राप्ति करोति मित्रैरृष्टः प ववादि देशलाभादि चाखिलेष्टं करोति पापैर्हेटः पराजये योषावियोग ध ननाशं च शत्रुमिदृष्टः याप्यरोगं कष्टसाध्यरोगं सूत्रकृच्छ्रादिकं करोति ।। ७४ ।। ७५ ।। अथ दृष्टिवशाच्छनिफलान्याह मंदइतिसान । पाटो मंद: शनिः कुतिरोगं बंधनं क्षयं च करोति तथा शत्रुभिर्दृष्टः शत्रुबाधा प रामवं आमयं च करोति शुरैर्दृष्टः अरोगतां मित्रैर्दृष्टः बंधुसमागमं च क रोति ।। ७६ ।। अथ स्थानबलवशाद्रव्यादीनां फलान्याह खावित्याद्येकाशी- भाषा । ॥ ७३ || अब शुक्रकी दृष्टिका फल कहते हैं. शुक्र के ऊपर शुभग्रहोकी दृष्टि होने तो सुख, स्त्रीलाम करे. अलंकारकी, धनकी प्राप्ति करें, मित्रग्रहों की दृष्टि होवे तो पहबंधादि देशलाम, इप्रप्राप्ति करे. पापग्रहों की दृष्टि होवे तो पराजय, स्त्रीवियोग बननाश करे. शत्रुग्रहाकी दृष्टि होने तो याभ्य कहिये कष्टसाध्य रोग, मूत्रकृच्छ्र रोग करे || ७४ ॥ ७५॥ अब शनिकी इष्टिका फल कहते हैं. शनिके ऊपर पाप- ग्रहोंकी दृष्टि होवे तो कृक्षिरोग बंधन क्षय करे. शत्रुग्रहोंकी दृष्टि होवे तो शत्रुकी बाधा, परामव, रोग करे, शुभग्रहकी दृष्टि होवे तो रोगरहित करे. मित्रोंकी इष्टि होतोमा मकरे ॥ ७३ ॥ अब सूर्यादिकोका स्थानादिक बल STRA D