पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्याय १५ जय देशमुहम् ॥ मित्रम धनससिद्धि सेति हि न संशयः ॥ ६५ ॥ शुभैर्बुचो लिपिज्ञान विद्या लाम कौशलम् ॥ मित्रेभूषा घनशामरस्लाम श श्रुभिः ॥ ७० ॥ अतिसारं च दुर्बुद्धिं प्रतीकेष सदोधगम् ॥ पापेर्महाविषाद च कुश शूलं च बदते ॥७१ ॥ गुरुः शु मेस्तु सदृष्टो धर्मकार्योग्रमं सुखम् जयं बनायतिभित्रैदो- रक्षेत्रादिसंग्रहमा ७२॥ शत्रुभिः कुष्ठरोगं च स्वग्दोषकलहं टीका | वास करोति यमैटो भोः विजयं पराक्रम देशक्षेत्रलामं सुन्दच्छ यः कल्याणं करोति मिटटवेदनसंसिद्धिं धनमामित्यर्थः दिनि अयेन करोति न संशयइति ॥ ६८ ॥ ६९ ॥ अथ दृष्टिाफ अमेरित्यादि लोकद्वपेन । बुधः शुभेटः लिपिविज्ञानं विद्यालयमं कौशल. मकरोति मिनेटो बुधः भूषाधनक्षोमरामं करोति शत्रुटि: अति- सारे रोग दुर्बुद्धि प्रतीकेश गात्रेषु विषये सदा उद्यम उद्योगं करोति पाप- येन्महाविवाद अतिखेदं कुक्षी शूलं च वर्षते ॥ ७० ॥ ७१ ।। अथ टिक शाळा सुरुरित्यादि सिविलोकपर्यंतम् । शुमैः संदृशे सक धर्म- कार्योधम विहितावरणोद्योगं सुखं जयं धनायति व करोति मिनेट: दार- क्षेत्रा दिसंग्रहं करोति शत्रुभिर्दृष्टः कुष्ठरोगं त्वग्दोष फलहं रणं न करोति पा भाषा | भूमि मित्रवर्ग सुकरे मित्रमहकी ष्टि हो तो धनप्राप्ति होवे ।। ६८॥ १९ ॥ अब पृथकी दृष्टिका फल कहते हैं. बुधके ऊपर शुभमहको हो सो भाग, विश्वालाम, कुशलता प्राप्त करे. मित्रहको दृष्टि होने तो वस्त्रालंकार - करे. शत्रुहोकी होतो अतिसाररोग, दु, सदा उयोग करे. पापग्रहको दृष्टि हो तो बहुत हो ॥ ७० ॥ ७१ ● कहते हैं. गुरुके ऊपर शुभग्रहों की डटि होते तो

मनी होने तो नदी मूमि

के PRO