पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्र ॥ ६४ ॥ त्रुभिः कलहंदुःख रुजरने दृष्टो जब बंचुलामं पापेश्च रोगिताम् ॥६५॥ महानिं शशी पापैः शिरोनेत्ररुर्ज तथा ॥ शत्रुभिः पक्र माझं ममासमौ ॥६६# शुभैररोगतां सौख्य धनलामं च बंधुभिः ॥ मित्रलाभ जय क्षेत्रदेशलाभं करोति हि ॥ ६७ ॥ पापैईष्टः कुजः क्षेत्रवन चाम्यादिनाशनम् ॥ श ऋभिनं रोगं चाहवं दूरवासनम् ॥६८ ॥ शुभेस्तु वि- टीका । दुःख अठरनेत्रयोः रुजं येदि फलानि, मित्रो रविवेययः कामेति पापैः पापम दृटो रविश्वेोगितां समिति रचिफलामि विशाओं- यानि ॥ ६४ ॥६५ ॥ अप दृष्टिवशामंद्र फालपन्याह घनेत्यादिसप्तपरिको कंपर्यंतम् | ऋशी चंद्रः पाव्यां घनदानवरो या पापाचरणं धननाशं सागमो अमणमित्यर्थः तथा शुभेदरोगतां सोस्यं संतुभिः धनस्लममं मित्रलाम जय क्षेत्रवेशाम करीतीति ।। ६६ ।। ६७ ॥ अथ दृष्टिवशागोमफलमा पापरित्या दिएकोन- सप्ततिकपर्यंतम् । अथ कुजो माटो विलोकितः क्षेत्रमा न्यादिनाश करोति शत्रुमिर्विलोकितः बंधनं रोगं आइवं मुद्धं कुरवास भाषा । दृष्टिका फल कहते हैं. सूर्य शुमग्रड्की दृष्टि से युक्त होते तो राजसेवा वनप्राप्ति करे. शत्रुग्रहों की दृष्टि होते तो कलह, दुःख नेत्ररोग होवे. मित्रग्रहों की दृष्टि होथे सीजम, बुलायम होते. पापग्रहॉकी दृष्टि होवे तो रोगी होने ॥६४॥६५॥ अब चंद्रका कहते हैं. चंद्रके ऊपर पापग्रहों की दृष्टि होवे सो शिरोरोग, बेत्ररोग झन करे. शत्रुप्रोकी दृष्टि होवे तो पापकर्म करें, बननाश होणे, सित्य भ्रमण करे. शुम होतो. नीरोगीश्ना, सुख, बंधुसमझाम, इनाम, मित्रला देशलाभ करे ॥ १.६H६W. अब मंगरुका फल कहते हैं पापको सबभाग्याविका नाश करे कोम युद्ध शासको चर ब्रोविजय