पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदमायायः १५ सैनापत्यवनस्पतिः || सर्वसंपत्समृद्धिं व प्रवमे राजसंभ- दम् ॥ ६१ ।। पूर्वोकफलसंयोगमन्येष्वपि समं मवेत् ॥ कुजयद्रविवन्मंदः पादत्र्यंञं दलं गतः ॥ ६२॥ पादोनमे- कं मित्राधिभित्रस्वर्शे च कोणभे ॥ उच्चे तु नीचे त्रिगुण मध्यरौ द्विगुणं ततः ॥ ६३ ॥ अरो साथै क्रमाकालफल- जस्त्वेव निर्णयः ॥ शुभेष्टो रवी राजसेवाफलधनायतिः टीका | थें व भावे सैनापत्यधनायतिः सर्वसंपत्समृद्धि नवमे राजसंपत्पूर्वोत्तफल- संयोग पूर्वोक्तफलमाप्तिं च कुरुतः अन्येष्यवशिष्टेड भावेषु समं तत्वावतुलां फलं भवेदिति ।। ५९ ।। ६० ॥ ६१ ॥ अथमंदफलमा कुजेतिपादन | मंद शनिः ऊजरव्युकड़ादशमायफलदो भवति । अथरधिमित्रादिस्थानस्थितानां भावोक्कफलहालवृद्धी आह पादमित्यादिसार्धत्रिषष्टिकोपर्यंत मित्रा- धिमित्रस्व क्षेत्रिकोणांचेषु वर्तमानेषु प्रदेश पूर्वोकभावकले कमात्पादत्र्यंद लपा दोनैकांशफलदा महाः स्युः नीचे वर्तमानेषु त्रिमुर्ण अध्यरो अविशत्रु- स्थाने द्विगुणं अरौ शत्रुक्षेत्रे वर्तमानेषु ग्रहेषु साधे क्रमाकालफलजो निर्ण- यः ।। ६२ ।। ६३ ।। अय व्यादीनां दृष्टिवशात्फलं कथयन्नादी रविफल माह शुमेरसि यंत्रषधिठोकपर्यतम् । अथ रविः शुभैः शुभग्रहै: विलो कितश्चेत्तस्य फलं राजसेवा धनायतिश्च, एवं शत्रुभिः दृष्टो रविश्रेत्कल्डं भाषा । करे ८ भाग्योदय करे. ९ व्यापार राजसन्मान करे, १० लाकरे द्रव्यं चोरी जाता रहे ५२ ॥ ५९॥ ६० ॥ ६ ॥ अनेका जो फल है, सो सूर्य, • मंगल यह दोनों के भाव में जो फल कहा है वो जानना. अब भाशेत फलकी हास वृद्धि कहते हैं, जो ग्रह मिचक्षेत्री होने तो पावमात्र आमा होवे तो वृत्तीयांश भात्रफल जाममा स्वक्षेत्रका होवे तो अभावफल जन्म त्रि- कोण होने तो भाग फल जानना. उच्चराशिका होवे तो संपूर्ण

  • मीचयशिका होवे तो त्रिगुणहीम कल जनमा, अभिशाहोतो

क जमा हो यो अर्थ ॥ २६