पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलाभं कुच ॥ ५६॥ लाभे धनं सुखं वस्त्रं स्वर्णक्षेत्रा दिसंग्रहम् ॥ व्यये नेत्ररुर्ज श्रावनाश च कुरुते कुजः ॥ ५७ ॥ युधः षवेरिद्धिं च युद्धे सति पराजयम् । ती बंदुविहीनत्वं बंधनं व्ययभे व्ययम्।४५८३॥ भावोतफलदायें तु परे तु कुरुते तथा गुरुशुको हतीये तुः शत्रुहृद्धिं धन- यम् ॥ ५९॥ षष्ठे पराजय व्याधिमष्टमे बंधनं तथा। रि चोरहतस्वं तु नेत्ररोग पराजयमा६ ० सप्तमे च चतुर्थे च टीका । मे चलाभे एकादशमाये धनं सुखं वस्त्रं स्वर्णक्षेत्रादिसंग्रहश्र व्यये भावे नेत्र- रुज आतुनाशः एवं कुजः फलै कुरुते ॥ ५२ ॥५३ ॥ ५४ ॥ ५५ ॥ १६ ॥ ॥ ५७ ॥ अथ मावेषु बुधफलान्याह बुधइतिसार्थेन । चुधः षष्ठे भावेऽरिवृद्धि युद्धे सति पराजयं च मृतो अटमस्थाने बुहीन बंधन व व्ययमे दादश भावे व्ययं नाश परेषु शेषेषु भावेषु भावोकफवृद्धिं तसद्भाव विहितपत्राध क्यं कुरुते । इति ।। ५८ ॥ अथ भावेषु गुरुशुक्रफलम् मुर्वित्यादिसाि लोकपर्यंतम् । अथ गुरुशको तृतीयभावे धनवृद्धिं वनक्षयं व कुरुतः षष्ठे परा- जयं व्याधिं च कुरुतः अष्टमे बंधनं कुरुतः रिःफे द्वादशभाचे चोरहतस्वं चोरे: हृतं स्वं द्रव्यं यस्य तथा तं कुरुतः अपि च नेत्ररोगं पराजयं चेति सप्तमे चंद्र- भाषा 1

१० धनसुख, वस्त्र, सुवर्भ, भूमीका लाभ करें. 19 मंजरोग, माईका नाश करें. १२ ॥ ५२ ॥ ५३ || ५४ ॥ ५५ ॥ ५६५५७ ॥ अब बुधका द्वादशभावका फल कहते हैं. बुध शरीरमें सुख करे. धनदि करे. २, ३ भूमि घरका सुख करे. ४. पुत्रवृद्धि, विद्याप्ति करे. ५ शत्रु की दृष्टि करे. युद्धम परा- जय करें. ६. स्त्रीसुख करे. ही बंधनफलको ८ मम्वृद्धिको ९ व्या करेलाम क.:- १७ खर्च करावे. १२.५८ ॥ अब गुरु और शुक्रका द्वादशभावका फल कहते हैं. गुरु, शुक्र घरमें शरीरसुख करे घमवृद्धि कर धनीको ३ घर मूमिका सुख कहे. 8 और को आम