पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दासापतिदेव बर्मे मागे सुचारित्रगुणं धन ४५१ समे चैतत्सकलं व्यये तु धनस्थ रिःकं कुठते शशी सु कुलझे रूपे तुः वापल्पाक्षत स्वे बननाशनम् ॥ ५२० करणं चनलाभः सुखं यशः ॥ चतुर्थे चंदूमरण मव्ययम् ॥ ५३ ॥ पंचमे पिठहानि च धनाय- सिसुतो यशः ॥ षष्ठे रिपुस अयं बंधुसमागमम् ॥ ॥ ५४ ।। अर्थवृद्धिं स्त्रियां दारमरण नीचसेवनम् ॥ नीचस्त्रीसंगमो मृत्यों धननाशं पराभवम् ॥ ५५ ॥ पराभ- बमनर्थ च धर्मे पापरुचिक्रिया ॥ धनव्ययं च दशमे व- टीका । 4 रिये पुर्ण धनं व करोति मे एकादशभायें एतत्सक पूर्वोक्त फलं व्यये मादमाये व शशी धनस्य निष्पनाशं करोति ।। ४९॥५०॥५१॥ अप भावेषु मोमफलान्याह कुजे इत्यादिसमपंचाशोकमतम् । स्वास्पा ने कमे मोमे सति चापल्माचपलत्वाद व्रतव्याधिः स्यात् स्वेदितीये ये घननाश विक्रमे तृतीयभावे आत्मपूर्ण धनामः सुखे वशस्त्र स्वमेनो घुमर शत्रुद्धः पनव्ययक्ष पंचमे पितृहानिः बनायसि पट्टे भागे रिपुसमृद्धिः जयो चंदुसमागमोऽवृद्धि स्त्रिय सम्रममायें दा रमरण नीयसेवनं नीचस्त्रीसंगम नतो अष्टमभावे धननाशः पराभवः अन पंथ धर्मे नवमभावे पापरुधिक्रिया धनव्ययश्च दशमे भागे धनलामः - भाषा । ग्यारहवेमें श्वेका फल जमना गुप्णकी और धनकी प्राप्ति करे. मांश होवे. १२ ॥ ४९ ॥ ५० ॥ ५१४ वष मंगलका कहते हैं. हो चपलस्वभाबके लिये किया हो. ना को ई- गाश, भरलाभ, सुख, यशप्राति करे. धुभवृद्धि की नासि पुत्रलाभ सिकरे ५ विद खीर सेवन करे इमार