पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नएमे मित्रर्वधनम् || माग्यहानि रचनाम जयम् ॥ एकादशे बनानां व सिर्दिमित्ररमामनवार द्वादशे पनहानि च मयं वा कुक्षिका ॥४८॥ मेष कलाई द्वितीये चमयोजनम् ॥ वतीये नामि मं धनवस्त्राविसंग्रहम् ॥ १९ ॥ चतुर्ये धनवसादिवाहना दिसुसंयुतम् || तीक्ष्णे धनी सुतवृतः परिपूर्णसंपत्ये तु रोगसहितं कुमतिं व कामे ॥ ५० ॥ विद्याषन क्षेत्रा दियुको मृत्यौ च भृत्युविषयः खलु कुक्षिरोगी ॥ स्त्रीस्वर्ण- टीका | व्याधि हानिं च पौत नवमे मावे मित्रबंधन भाग्यहानि च कुर्यात् दशमे मागे घनलागे सुखे जयंस कम एकादशे मावे धनानी सिद्धि मित्रसमा- मर्म व कबत् द्वादशे भावे धनहानि व्ययं शिरुजं च क्रमादा क्योंदि वि ॥ २४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ अथ भावेषु चंद्रफलमा चंद्रा- त्यादिसाकपचारापर्यंतस् | चंद्रः लो बर्तमानः कलई करोति दिव में जनयोजन करोति तृतीये भ्रातृलामं धनवस्त्रादिसमईच करोति चतुर्थमा ये धनवखादिसंयुतं याइनादिसंयुतं च करोति तीक्ष्णे पंचमे संततः धनी परिपूर्णतः स्पालहे तु रोगसहितं कुमति च करोति कामे सप्तम भा विद्याधन क्षेत्रसुखादियुक्तः मवेत् मृत्यो अष्टममा मृत्युविषयः कुक्षिसेगी मयति धर्मे नवममावे श्रीस्वर्णदासानामायतिर्भवेत् माने दशमभावे सुचा- भाषा । .. हानि करे. धनलाभ, सुख, जयप्राप्ति करे • घनसिद्धि मित्रसमान् गर्म करे. 39 भनहानि, खर्च, कुक्षियरोग करे १२ ॥ ४४ ॥ ४५ ॥१६. ॥ १७५-१८ ।।दा कमावका फल कहते हैं बंद भाविका संग्रह करे. ३ म २] आईस ● पुत्र सर्वसंपत्रिकी प्राप्ति करे मृत्यु हो

६. विद्याप