पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब्दपर्याफल्मनाभ्यायः १५ (RWY) व्याधिरुकवदेवस्यायाबविंशतिरश्मयः ॥ यद्यम्स पर ना अधिकार भजन्ति ते ॥ ४३ ॥ अथ स्थानगतानां तु स्व्यादीमां क्रमात्कटम् ॥ ततो रविः शिरोरोमं मंचूनां घ विरोधताम् ॥ ४४ ॥ द्वितीये वनहानिय तृतीये मित्र- वर्धनम् ॥ धमलाभं सुखे सौख्यं शत्रुभिब्य समागम४५ पंचमे पुत्रलाभं च बुद्धिमुद्यमसिद्दिकृत् ॥ षष्ठे वनं जयं कुर्यात्सप्तमे स्त्रीविरोधनम् ॥ ४६ ॥ अष्टमे व्याधिहानिंच टीका | विपरीतफलं विदुः उक्तविपर्यास: स्यात्तत्र मयमादि याच द्विशतिरश्मिययत उक्तव तुल्यरश्मिराहित्ये व्याधिः स्यात् अथात्र यद्यपि पर अंशा नोकास्तथा- पि तेषु स्वाधिकार फलं भजतीति ज्ञेयम् ॥ ३३ ॥ ३४ ॥ ३५ ॥३६ ।। ३७ ।। ।। ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ अथ रव्यादीनां स्थानवशात्क- लान्याह तत्रादौ रविस्थानफलान्याइ अथेत्यादिअष्टचत्वारिंशच्छ्रोकपर्यतम् अथाऽनंतर स्थानगतानां तन्वादिस्थानस्थितानों रव्यादीनां ग्रहाणों कमा दायक्रमेण प्रथमा दिद्वादशांतमित्यर्थः तदेवाह रविः सूर्यः तनुगतः शिरो रोग शिरःशूल बंधूनां विरोधत बांधयविरोधमिति द्वितीय भावे धनहानि करोति तृतीये भावे मित्रवर्धन घनलामं करोति सुखे चतुर्थभावे सौख्यं शत्रुमि: समागमं करोति पंचमे भाबे पुत्रलामं बुद्धि उद्यमे सिद्धिहद्भवति ठे मांवे धनं जयं ५ कुर्यात् सप्तमे भावे स्त्रीविरोधनं कुर्यात् अष्टमे भायें भाषा । होते. सातवें अंशमें युद्ध, आठवें अंशमें व्याधि, नवम अंशमें व्याधि, दशम जैशमे पराजय, होबे बाकी अंशोंमें सर्व संपत्ति प्राप्त होने २० ॥ ३४ ॥ ३५ ॥ ३६॥३७॥ ३८८:३९४४२॥४५॥ अंद सूर्यदिग्रहोंका बारह भावका फल कहते हैं. सूर्य धनु माद होने दो झिरोरोभ विरोध करेनहानि करे. २ मिद्धिा ३ करें. पुत्रलाभ उद्योगको सिद्धि करे प्राप्त करे. ६ रोधको ७ व्यानि और हामि ८ मित्रका