पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशे तु राजानः षष्ठांश वा इतीपके ॥ अभिषिक्त अवेद्यहा पट्टबंवस्तु योगतः ॥ ३७॥ रश्मी तथा चतुर्भि शे चतुर्थीशे पराजयः ॥ तृतीये पंचमे षष्ठे युद्धे तु वि जयी भवेत् ॥ ३८ ॥ अष्टमे नवमेंऽशे तु वृद्धिः स्यादेश- मे न हि ॥ षडंशविषये भस्माचत्वारिंशत्ततः परे ॥ ३९ ॥ द्वितीये च तृतीये च चतुर्थ चाधके तथा ॥ राजा स्या- स्पंचमे षष्ठे सप्ताष्टनवमे ततः ॥ ४० ॥ दशमे च कमा- युव्याधिर्वाऽथ पराजयः ॥ इतरांशेषु संख्यातः सर्वस- पत्समन्वितः ॥ ४१ ॥ ततः परं च सम्राट् स्याञ्चतुर्थे पंचमे जयी ॥ अंशास्तुल्यास्तु तेष्वेवं विपरीतफलं विदुः॥४२॥ टीका । दात्रिंशद्रश्मो ज्ञेयं तत्रविशेषानुक्तत्वात् त्रयस्त्रिंशे रश्मो पढ़ाशे तृतीये वा राजानो भवेति यद्धा योगतः योगवशात्पबंधः स्यात् अथ या राज्यामि षिको भवति चतुर्खिशे रश्मो चतुर्थांशे पराजयः तृतीयपंचमषष्ठेषु व युद्धे विजयी भवेत् अटमे नवर्गेऽशे तु वृद्धिः स्यात् दशमे षडशविषये न हि फळा- सावः तस्माचतुस्विंशरस्मेः सकाशात यावञ्चत्वारिंशद्रश्मिपर्यंत ये रश्मयः संति तेषामेकमेव फलमुच्यते तदेव द्वितीय तृतीयचतुर्थांद्येषु राजा स्वात् सप्ताष्टनवमदशमेषु क्रमात् युद्धं व्याधिः पराजयः इति फलानि ज्ञेया- नि इतरांशेषु सर्वसंपत्समन्वितः संख्यातः कथितः ततः परं विशद्रश्य- नंतरं रश्मिषु सत्सु सम्राट् चक्रवर्ती स्मात्तत्र पंचमचतुर्थाशयोः जगी जेता सम्राद् भवति एवमुक्तसंख्यया तुल्या अंशा नैवचेन्नामैतदक्ष शियेथे इत्यर्थः भाषा | क्र्तास रश्मिके अंशमें पूर्वसारखा फल जानना. तेहतीस रश्मि छाड़े तीसरे अं राजा होते हैं. तास रक्सिके चौथे अंशमें पराजय हार होवे. सीसरे, पांचवें अंदी हो. आठवें नवम अंशमें वृद्धि हो चौतीस रश्मिसे लेके रतिक ओर उसके प्रथम, द्वितीय, तृतीय, चतुर्थ यह