पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब्द वर्मावर्गमाध्यायः १५ नि: स्यात्पुत्रदारविवर्जितः ॥ यावद्दशनवांशाग्य मड्विंश क्दथइये ॥३२॥ राजप्रियस्ततवंडः शुद्धः स्यादशके ततः ॥ एकोनत्रिंशे रश्मों तु सुखी स्याव द्वितीयको ३३० राजसेवी तृतीयेंशे कृत्याकृत्यविदीश्वरः ॥ बहुबंधयुतः श्रीमान्मानवाहनसंयुतः ॥ ३४ ॥ देशमामाधिकारी च त्रिंशेवेतैः समन्वितः ॥ सेनानीनतिमाञ्छूरः पंचमांशे भवेदिदम् ॥ ३५ ॥ षष्ठे तु विजयो युद्धे सप्तमेऽपि रुजा युत्तः ॥ न्यूनायतिस्तु वस्वंशे नवांशे वधिकायतिः ॥३६॥ टीका । दशांशफलान्युतानि तान्येव अथ द्वये सप्तविंशतिरश्मौ अष्टाविंशविरमों ज्ञेयानि विशेषस्तु राजप्रि॒यः चंडः शुद्धः इति तत्र ज्ञेयः ॥ २८ ॥ २९ ॥ ॥ ३० ॥ ३१ ॥ ३२ ॥ अथैकोनत्रिंशादिरश्मीनां फलान्याइ एकोनविंश इत्यादित्रिचत्वारिंशत्पर्य॑तम् एकोनत्रिंशे रश्मौ प्रथमांशे सुखी स्यादि- तीथे राजसेवी स्यात् तृतीयेंऽशे कृत्याकृत्यवित् कार्याकार्यज्ञः ईश्वरोधिपतिः बहुबंधुयुतः श्रीमान्मानवाहनसंयुक्तः देशग्रामाधिकारी च चतुर्थादिनवांश- पर्यंत क्रमात्स्यात त्रिशे रश्मो एरुक्तफलैः समन्वितः एकत्रिशे रश्मयु सेनानी: नीतिमान् शूरः इदं पंचमांशे फलं भवति षष्ठे तु युद्धे विजयः सलमे रुआ युतः न्यूनायतिः वस्वंशेऽष्टमेशे मयति नवांशेतु अधिकावतिः रुपयेष भाषा । बीस अड्डावीस रश्मि अंशों में पूर्वोक्त फल जानना ॥ २८ ॥ २९ ॥ ३० ॥३७॥ ॥ ३२ ॥ ओगमतीसत्री रजिसके प्रथमांशमे सुखी होके दूसरे अंश राजसेवी होवे तीसरे अंश सत्कर्म के जाने चौथे अंशमें अधिपति होते. पांचवें अंसमें बहु- त बंधुसमागममें रहै. छट्टे अंदामें श्रीमान्द्र होते. सातवें अंशमें सन्मान पावे. वाहन मिले. आठवें अंश देशाभिपति होते. मक्म अंशमे ग्रामाधिकारी हो जिसके अंशफल विचार पूर्वोक्त फल जानना एक्सी र जाधीश, नीतिमान, शूर होवे. छटे अंमें युद्धमॅ जय पा. सास गयुक्त होते. आठवें अंशमें काम थोडा होता रहे. मबम अंशमें बहुत कम होने के