पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरोसरमाणे- पंचमे व्याचितः पष्ठे बहुव्ययपरायणः ॥ २७॥ पंचविशे- तुः षष्ठशि फलहीनस्तु जीवति । षड्विंशे प्रथमांशे तु द- रिद्रः स्यात्सुतोऽपि सन् ॥ २८ ॥ पितुः कार्ये तु वृद्धिः स्याहितीये पितृवेश्मतः ॥ अन्यत्र गत्वा तत्रेय स्वयोम्पेन च कर्मणा ॥ २९ ॥ स्वदेह पोषकोन्येंशे धनी छ कृत्यावित् स्थितः ॥ चतुर्थे पंचमे चैव पट्टबंधादिसंयुतः ॥ ३० ॥ अ तीय धनवान्सः स्यात्पष्ठे त्वंशे स्वदेवभाक् ॥ क्षेत्रदारादि- वृद्ध्या तु व्यथाव्याधिसमन्वितः ॥ ३१ ॥ नवमे धनहा- टीका | यपरायणः ॥ २४ ।। २५ ।। २६ ॥ २७ ॥ अथ पंचविंशादिरश्मि फलान्याइ पंचविंश इत्यादिसार्थद्वात्रिंशतमपंचविशेरी टांशे फलहीन फलरहितः सन् जीवति अथ षड्विंशे रश्मों मयमांशे दरिद्रः सुतः पितुः कार्ये भवति वृद्धिश्व स्यात् द्वितीये पितृसहादन्यत्र गत्वा स्वयोग्य कर्मणा स्वदेह- पोषको भवति अन्ये तृतीयेंशे धनी कृत्यविञ्च स्थितः चतुर्थे पंचमे थ पहनें- बादिसंयुतः दीक्षितः पुरग्रामपनपटबंधाग्रहारसंयुतो वेत्यर्थः पठे अतीन धनवान् सप्तमेशे स्वदेहमाकू अष्टमेंशे क्षेत्रदारादिवृद्धधा जीवति व्यथान्या पिसमन्वितः नवमे भवति दशमे धनहानिः पुत्रदारादिवर्जितः यावनवांश- भाषा । घर स्त्री पुत्र सगे संबंधीसे भरपूर रहै. पांचवें अंशमें रोगी होते. छठ्ठे अंशमें बहुत खर्च करे ॥ २३ ॥ २४ ॥ २५ ॥ २६॥ २७ ॥ पच्चीसवीं रश्मिके छट्टे अंश में निकल जीना होवे. छब्बीसवी रश्मिक प्रथमाशमें दरिद्री पिताका काम करने- बाळा होवे दूसरे अंश में अपने घरकूं छोडके दूसरे ठिकाने जायके उत्तम कर्मसे दंडोषण करे. तीसरे अंशमं घनवान् कामकूं जाननेवाला होते. चौथे पांचवे अं- पाकिसे युक्त दीक्षित होते, छड्डे अंशमें धनवान् होवे. सातवें मंत्रा देह पोषण होवे. आठवें अंश में खेतरसे सियादिककी वृद्धि करे जीवन करेगनमैः अंश मानस दुःखी रोगी हो दशवें अंश में धनहीन स्वीपुत्ररहित होते. सा