पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तकः ॥ २१ ॥ चतुर्थे तुः प्रभुश्यान्यनामभान्हडबंधनात् ॥ पंचमे सहदेवस्यात्वचे कार्यस्य हानिकः ॥ २२ ॥ सर्वव्य यच रिकव्य सप्तमे रोगयुग्धनी ॥ त्रयोविंशे सु जनकला- लिख सुखी भवेत् ॥ २३ ॥ तृतीये मूर्खकत्येन पराभव- समन्धितः ॥ चतुर्थे चोरंकृत्येन पंचमे व्याधिसंभवः॥२४॥ षच्चे दरिद्रः पुरुषो व्याधिना पीडितो भवेत् ॥ श्रीमान्पुत्र- तुशे प्रथमे लालितो भृशम् ॥ २५ ॥ स्वजात्यनुगुणों विद्वान्प्रथमे च द्वितीयके ॥ तेन ख्यातस्कृतीये स्यात्स्वतं- त्रः सर्वसंमतः ॥ २६ ॥ क्षेत्रदार सुहृत्पुत्रकलत्रैर्बहुभिर्वृतः।। टीका | श्रपतुर्थे प्रभुः अन्यनाममाक परनामवारी अत्र हेतु दृढबंधनादिवि - चमे तहवेष प्राग्वदेव फलं षष्ठे कार्यस्य हानिकः सर्वव्ययः रिक्त सहमे से- गमुग्धनीच ॥ २१ ॥ २२ ॥ अथ त्रयोविंशादिरश्मि फल माह ज्योति- त्या दिसतविंशतिपर्यंतम् । त्रयोविंशेरमोतु जनकलालितः प्रथमेश दि तीये तु सुखी मवेद तृतीये मूर्खकृत्येन पराभवसमन्वितः चतुर्थ चोरकृत्येन सुक्तः पंचमे व्याधिसंभवः षष्टे दरिद्रः व्याधिना पीडितश्च पुरुषो भवेत् । अय चतुविशे रश्मो श्रीमान्पुत्रः पित्रा भृशं लालितः स्वजात्यनुगुवः विद्वांग प्रथमाशे मति द्वितीये तेन गुणेन स्यातः प्रसिद्धः तृतीये स्वतंत्रः सर्वत मतश्च चतुर्भे क्षेत्रदारसहत्पुर्बहुभिर्वृतो भवति पंचमें व्याक्तिः षष्ठे बहुष्य- भाषा। समर्थ होये. दूसरेका नाम धारण करे. पांचवें अंशम चौधे सरीखा फट, छड़े करें- शमें कार्य की हानि करनेवाला होवे, सातवें अंशमै रोगी और धनी होने ॥ २१# ॥ २२ ॥ तेवीस रश्मि के प्रथम शमें पिता से सुखी दूसरे अंशमें सुखी होती- सर अंशमैं मूर्खतांक कामसे हार जावे. चौधे अंश में चोर होते. प गकी उत्पसि होने. उडे अंश में दरिद्री, रोगपीडित शेवे. चोवी के नश लामीकान् पितासे सुखी बिद्याम् स्वजासिके गुणले बुहोगे. दूसरे मा सीसरे अंघमें स्वतंत्र स मत होने C