पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३८ ) बृहत्पारामारहोरोत्तरमागे- द्वादशे रश्मों नैव तस्य शुभाशुभौ ॥ द्वितीये बलवान्मूर्ख-

  • चौर्यद्रव्येण जीवति ॥ ७ ॥ तृतीये च चतुर्थे च वेश्याप-

तिररिंदमः।। नृपपूरुषमृत्युश्च भार्याहीनोऽसुतोवनी ॥ विद्वांतुर्दशे त्वाये पितृभ्यांलालितः सुखी द्वितीये केश- माझ्यापि शत्रुजिव रणाजिरे ॥ ९॥ पितृभ्यां हीन एचाथ लब्धकिंचिद्धनार्जकः॥देशाद्देशमटत्येव तृतीये वनतत्परः ॥ १० ॥ सद्भिरीड्यः सुखी ख्यातः शांतबुद्धिररिंदमः ॥ चतुर्थे धनवान् क्षेत्री विद्ययार्जितपोषकः ॥ ११ ॥ सती टीका | आयेंऽशे जातस्य तस्य शुभाशुभे नैव स्तः फलाभावइत्यर्थः द्वितीये बल- बान्मूर्खः अतश्रर्यद्रव्येण जीवती । तृतीयेंऽशे चतुर्थे चांऽशे वेश्यापतिस्तथा अरिंदमः शत्रुनाशनः नृपपुरुषमृत्युः राजपुरुषात्तस्य मृत्युः स्यात् जीवन्तम् मार्योद्दीन: असुतः अघनश्च स्यात् ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥६॥ ७॥ ॥८॥ पुनश्चतुर्दशादिषु फलान्याह विद्वामित्यादिविंशति लोकपर्यवम् । चतुर्दशे रश्मौ आद्यांशे विद्वान् द्वितीये पितृभ्यां लालितः सुखी च तृतीयें- शे केशमा कापि शत्रुजित रणाजिरे स्थात् तथा पितृम्यां हीन एवं किंचि द्धनार्जको भवति देशादेशमटति चतुर्थे तु धनतत्परः सन्दिरीडयः सुखी ख्यातः प्रसिद्ध शांतबुद्धि अरिंदमश्च पंचमे तु धनवान् क्षेत्री क्षेत्रवान् वि द्यया अर्जितपोषकः संपादितस्य पालकः ॥ ९ ॥ १० ॥ ११ ॥ सती श्रीयो- भाषा । जन्म होने तो शुभाशुभ समान है, दूसरे अंशमै बलवान् तथा मूर्ख, चोर होते. तीसरे चौथे अंश में वेश्यापति होवे शत्रुका नाश करे. राजपुरुषकं हातसे मृत्यु हो. और जो कभी जीवे तो भायौहान, पुत्रहीन, धनहीन होवे ॥ १ ॥ २ ॥ ३ ॥ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ चौदावे रजिमके प्रथमांसमें बिहान होते. दूसरे अंश- में मातापितांस लालित होते. सुखी होवे तीसरे अंशमें कुंश पोवे शत्रुकूं जीते- मातापितामे हीन होने. देशदेश फिरे. चौथे अंशमें धनसतार होते. सुखी हो... प्रसिद्ध शांतबुद्धि, शत्रुनाशकर्ता, अच्छे पुरुष जिसकी स्तुति करे. पांचवें अंश