पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्यचर्या फळवर्णनाम्यायः १५ दिहीनो रिक्कम द्वितीयेंशे पितुर्भुतिः ॥१॥ निःस्वस्तृतीये दासभ्य चतुर्थ स्कसंयुतः ॥ व्याविमिः पीडितस्तहस्पंचमें भृशदुःखितः॥२॥ नवमे दशमे चेयं षष्शे सप्तमेऽपि च ॥ व्याधियुक्तो दरिद्रश्य यदि जीवति जीवति ॥ ३ ॥ एकाद- शेऽपि रश्मों चेदाचेंशे पितृलालितः ॥ पितुनव्ययको द्वितीये बंधकीपतिः ॥ ४ ॥ वेश्यासक्तस्तृतीये स्याशिनः कुलपांसनः ॥ मृतपुत्रोऽथ वाऽभाग्यश्चतुर्थ स्त्रीविमानितः ॥ ५ ॥ पंचमे त्वल्पपुत्रः स्यात्षष्ठे चाप्यरुजा युतः ॥ श्री- योगे धनवान्कश्चित्सप्तमे दुःखितोऽधनः ॥ ६ ॥ आयेंऽशे टीका | • द्वितीयें जन्मतः तत्समये एव पिठ्मृतिः स्यात् । तृतीयेंशे निःस्वोदद्धिः दासः सेवका स्यात् चतुर्थेशे कसंयुतः दरिद्रयुक्तः व्याधिमिः पीडित स्यात् तदसेन प्रकारेण पंच मेऽशे भृशदुःखितः अत्यंतंपीडितः नवमे दशमे - से सम्मे चांशे व्याधियुक्तः रोगी दरिद्रः रंकः यदि जीवति तदा जीवति अने जीवनेपि संशय एवोदितः एकादशे रश्मौ आद्यंशे पितृलालितः पिच पो- पितः मृतभातृक इत्यर्थः तथा पितुर्धनव्ययकरः पितृधनहर्ता स्यात् द्वितीय- से बंधकीपतिः पुंश्चलीमर्ता बेश्यासक्तः स्यात् तृतीयेशे निर्धनः तथा कुल- यांसनः कुलदीनः अथवा मृतपुत्रः अभाग्यो वा स्यात् चतुर्थेशे सोचिग़ा नितः स्त्रीपराजित् स्यात पंचमेशे तु अल्पपुत्रः स्यात्यप्रेशेजा युत अदम्णः श्रीमोगेन धनवान्स्यात् सप्तमेंऽशे दुःखितः अघनश्चद्वा भाषा । होने तो पिला लालन, पोषण करे. पिल्यनका हरण करे. दूसरे अझमें होने तो पुंधली स्त्रीका पति होवे. वेश्यासक्त होने तीसरे अंशमें होने तो निर्मण और फुलहान होते. अमृतपुत्र वा अभाग्य होते. चौधे अंशमें जन्म होने से क होवे पांचवे अंश अस्पपुत्र होते. हे अंशमें निरोगी होते. स्वीके योग (प्रास होगे फलमे संशमे दु:खी और निर्भय होते. मागहरी प्र