पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यवफलंबर्णनाध्यायः १५ श्रीयोगसंयुक्तः पंचमे दुःखभाग्धनी ॥ पुत्रादिसपसंयुक्त एवं पंचदशे भवेत् ॥ १२ ॥ अस्मिन्पष्टे धनी प्राज्ञो विद्य- या सघशो भवेत् एवं च षोडशेचांशे त्वतीव वनवान्भवे त्॥१३॥ स्वबंधुभ्योऽधिकोऽन्येऽशे विद्ययाऽथ घनेन वा ॥ पुत्रादिसंयुतः श्रीमांत्र्यंशे स्यात्स्वजनेश्वरः ॥ १४ ॥ इष्टा- पूर्तेन संयुक्तस्त्वष्टादशोनविंशके । पूर्ववहिंशरश्मौ तु ल- ब्धधामपरायणः ॥ १५॥ वदान्यः पूर्वधर्माणां मनुवहुपु- टीका । गर्सयुक्तः सद्भार्यालक्ष्मीसमन्वितः षष्ठे दुःखभाक् धनी पुत्रादिसंपत्संयुक्तश्र पंचदशे रश्मौ एवमेव फलानि पंचांशपर्यन्तं अस्मिन्पष्ठे तु चनी माझ विद्य- या सद्या भवेत् एवमेव षोडशे रश्मौ चकारात्ससदशे तु आद्यंशे अतीव धनवान् स्वबंधुभ्योऽधिकः द्वितीयेंशे मबति विद्यया धनेन च युक्तः पुत्रा- दियुतः श्रीमांश्च त्र्यंशे स्यात् स्वजनेश्वरः चतुर्थेशे स्याउ इष्टापूर्तेन संयुक्तः पंचषांश स्यात् अष्टादशोनविंशके रश्मौ तु पूर्ववत्ससदशरश्म्युक्तफ लं ज्ञेयं विशतिरश्मौ तु लब्धधामपरायणः लव्यस्थानतत्परः वदान्यो दावा मनुषहुपुत्रकः इति एकविंशे रमौ तु धनैर्युक्तः आग्रॅशेऽनंतभाग के द्विती- भाषा | चली, भूमियुक्त, विद्यासे पोषण करनेवाला, उत्तम मार्यायुक्त होवे. छड़े अंश में दुःखी, धनपुत्रसे सुखी होंक. पंधरावे रश्मिका अंशफल पांच रश्मि जंपर्यंत उभर लिखे सरिखा फल जानना. छटे अंशमै बुद्धिमान् धनवान् होवे. सोलह रहिमके और सतरावी रश्मि के प्रथम अंशमें बहुत धनी होवे दूसरे अंश अपने बंधुसे प्रतापी ज्यादा होबे. तीसरे अंशमें विद्या तथा पन पुत्रादिकसे सुख. चौधे अंशमे अपने लीकॉम अधिकारपदवी पावे. पांच छटे अंश यज्ञ याग करे बावडी, क्रूस, तलाव, बगीचा बनावे. जठाराधी और उगनीसवी सतरावी रक्ष्मि सरीत्या जानना बीसवी रश्मिमें मिली हुई जगामें दानशत, बहुपुत्रवान होवें. एकीस रसके प्रथम अंशमें दूसरे में बनी ह का फल