पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(220) तजठरामयांजरुग्रामप्रमेहजलकाञ्जलानितः १२३ ज्वरसनियात्तोत्रभवेन्मृतिः क्रियपूर्वकस्तु निर्मा षुः सु· ॥ गुल्मोदरज्वरविषाग्निजलादिपातशत्रदिपातगुद कीलभगंदरोत्था ॥ १२४ ॥ रक्तातिसारजठरज्वरमेहगु- ल्मकुष्ठातिसार पिटकादिभिरश्मरीयैः ॥ शूलाशनिक्षतज- पित्तसमावृतानि शीतज्वरप्रभृतिराशिवशात्कमेण ॥१२५ टीका | ज्वरेतिसार्द्धक डयेन | ज्वरेण १ सन्निपातेन २ जठरामयेन ३ अंजा ४ रामत्रमेहेण त्रिविघप्रमेहरोगेण ५ जलात् ६ अनितः ७ ज्वरात् सन्निपात- तः ९ मेषपूर्वकद्वादशराशिषु निधनांशकाः मरणकालीन नवांशाः तेषु एवं मृतिया ॥ १२३ ॥ अथ राशिवशान्मरण निमित्तान्याह गुल्मोदरेतिसार्थेना गुल्मः १ उदरः ज्वरः रोगविशेषः २ एतैः विषाग्निजलपातान विषं स्थावर जंगम सेन अभिजलादिपातात २ शस्त्रादिपातात् ४ गुदकीलभगंदरोत्यात् गुदकी- रुः गुदस्थानीयरोगविशेषः तस्मात् भगंदरादा ५ रिक्तातिसारठरोगज्वरैः ६ मेहमाम्यां ७ कुष्ठातिसाराय पिटकादिमिरमर्यादिमिव ९ - काशनिक्षवजेन शूलेन वज्रपातोत्पन्नरुधिरेण १० पित्तसमावृतेन ११ शीत ज्वरममृतिना च १२ मृतिर्भवतीति क्रमेण बोद्धव्यम् ॥ १२४ ॥ १२५ ॥ भाषा । हूँ अब नवांशके निमित्तसे मरणनिमित्त कहते हैं. प्रथम नवांशमे जन्म होने तो रनिमित्त १ समपातसे २ जठरसेगसे ३ आतडेके रोगसे ४ प्रमेहसे ५ ज से ६ अभिसे ७ ज्वरसे ८ सन्निपातसे ९ मेपाविहादशराशिके जन्मलमके नवी- शके निमितसे फल आनना ॥ १२३ ॥ अब राशिके निमित्तसे मरण कहते हैं मेष राशि शुल्मरोग उदररोग ज्वर इन रोगोंसे मृत्यु होवे विष करके २१- जिटके निमित्तसे १ शस्त्रादिपातसे ४ गुदकील रोग मगंदर रोगसे ५ राति सार ज्वर जठर रोग से प्रमेह गुल्म रोगले ७ कुष अतिसारसे अमरीरोगसे शूल वज्रपाताविकसे उत्पन्न भंया हु १११२ मृत्यु २४ ॥