पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषापहरणोयुक्ते जिने बुद्धे क्रमात्तथा ॥ १२०॥ वर प्यातिसारासृजठरव्या विमूलरुक् ॥ मेहमहणिपिटिका पावकावनिशस्त्रतः ॥ दाहज्वरविषाभ्यां तु सूर्यास्कालेशियों मृतिः ॥ राशौ ग्रहाशके पित्तवात लेष्मजरोगतः ॥ १२२४ पिसवातकफलेष्मपित्तवातेः ऋमात्स्मृतः ॥ ज्वरतत्रिया- टीका। २९ अंतिमे भाग्यफलाभावः ३० ॥ ११८||११९||९२०॥ अथ सूर्यकाळांति- मे मरणे निमित्तान्याह ज्योतिएकपदोनेकपादाधिकेन सार्थेन लोकेन । सूर्यात्मकाशात् कालांतिमे कालमर्यादे चतुर्दशान्यतममदे जन्मराशौ सवि तथा जन्मनि तद्ग्रहांशे सति च क्रमाचतुर्दश फलानिज्वरः १ लेष्मा २ अ तिसार ३ असु ४ रक्तव्याधिः ५ मूलरुक मूलव्याधिः ६ मेहः ७ महणी पिटिका ९ वावकः १० अनि: ११ शत: १२ दाहात् १३ ज्वरात् विभेण वा उभास्य वा १४ मरणं शेयमिति ॥ १२१ ॥ अथ प्रकारांतरेण जन्मलग्र- स्वसूर्यादिनवग्रहवशान्यतिनिमित्तमाह पित्तेतिवरणसहितार्डेन लोकेन । सुर्ये पिसेन १ चंद्रे वातेन २ मोमे लेष्मणा ३ बुधे पित्तात् ४ युरो बाताव५ के कफात् ६ शर्मा लेष्मणा ७ राही पितेन केतो बातेन ९ इति कमा- तू मृतिप्रदानि ज्ञेयानि ॥ १२२ ॥ अथ नवांशफलााने निधननिमितान्याह भाषा । वाका भक्त होवे ॥ ११८ ॥ ११९ ॥ १२ ॥ अब मरणका निमित्त कहते हैं. सूर्यसे लेके कालनामक ग्रहपर्यंत १४ चौदा ग्रह हैं उससे जो ग्रह जन्म- राशि होने को नीचे हुवे निमित्तसे मरण जानना. सो निमित्त कहते हैं.. ज्वर १ कफ २ अतिसार ३ लौहुका व्याधि ४ जठरव्यापि ५ मूलव्याने ६ प्रमेह ७ संग्रहणी ८ पिटकरोग ९ अभि १० अपनी ११ शस्त्र १२ द्राह: १३. ॥ अब प्रकारांतर से फळ कहते हैं. सूर्य हो तो पिचसे चंद्र होवे तो वायुसे २ महो० कपसे ३ बुद्ध होते विश्वसे ४ गुरु हो. वायूसे ५ शुक्र हो क़फसे ६ शनि हो कफसे ७ राहू शे पिक्से-८ केतु इंवेसी बायुखे रण होवेगा यह कमसे मृत्युम जानना ॥ १२२४ 9 ९ उपरविष १४ यह कमसे फल जानना ॥ १२ + ◆