पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयवर्णनापाक १४ ऋयी योजकोऽध्यापकोऽध्यक्षः प्रतिग्रहपरः फल ॥११७॥ माइकमतश्चैव षष्टिः स्यादंशकेषु तु ॥ रवीशहरिवि- वीशदुर्गागणपतिष्वथ ॥ ११८ ॥ चंडिकायां व चंडी- शचंद्रविष्ण्वीशपात्रके || त्रिपुरामंदिराविष्णुहरिशंकरशं- भुषुः ॥ ११९ ॥ क्षेत्रेशे गरुडे स्कंदे शास्तरि ब्रह्मणीश्वरे । टीका। २ ता ५४ याजकः ५५ अध्यापकः ५६ अध्यक्षः ५७ मतहरः ५८ पली ५९ षष्टितमस्य फलाभावः ६० एतानि फलानि मेषाधोजराशिपु कमाइया- दिषु उत्क्रमतः विलोमतः षष्टशेषु फलानि ज्ञेयानि ॥ १०९ ॥ ११० ।। १११॥ ।। ११२ ।। ११३ ।। ११४ ।। ११५ ।। ११६ ।। ११७ ।। अय पष्टचशेष अंशद्धयै- क्येन त्रिंशत्फलानि रवीत्यादिसार्थद्व्येनाह । खाँ ? ईशे इरो ३ विष्णो ४ ईशे हिरण्यगर्भे ५ दुर्गायां ६ गणपतो ७ चंडिकायां ८ चंडी ९ ईशे महादेवे १० चंद्रे ११ विष्णो १९ ईशे १३ पावके १४ त्रिपुरायां १५ मंदिया १६ वि ष्णी १७ इरो १८ शंकरे १९ शंभौ २० क्षेत्रेशे २१ गरुडेशे २२ स्कंदे २३ शा- स्तरि २४ ब्रह्मणि २५ ईश्वरे २६ विषापहरणोझक्के गरुडे २७ जिने२८ जुड़े भाषा। यच करनेवाला ५५, विद्या पढानेवाला ५६, स्वामिपना करनेवाला ५७, सबों- का दान लेनेवाला ५८, फलोंका उपयोग करनेवाला ५९, समानता ६. यह फल विषमराशिका लप होते तो लिखे हुवे क्रमसे जानना और सम लक्ष तो समानतासे लेकं अध्यापकतक कमसे जानना ॥१०॥१०॥99 H ॥ १३२ ॥ ११३ ॥ ११४ ॥ ११५ ॥ १६ ॥ ११७ अय मष्टाक्षके दो दो अंश मेले किये तो तीस अंश होते हैं सो तीस अंशकाफल कहते हैं. सूर्यके किं १ ईश २ हरी ३ विष्णु ४ हिरण्यगर्भ ५ दुर्गा ६ गणपती डिका ८ घंड ९ महादेव १० चंद्र ११ विष्णु १२ ईझ १३ अभि १२ त्रिपुरा १५ मंदिरा १६ बिष्णु १७ हरी १८ शंकर १९शंभु २० क्षेपेश गरुडेश २२. स्कंद २३ शास्ता २४ ब्रह्मा २५ ईश्वर २६ रु २७ जिन २८:२९. सर्वसमान ३० यह कमसे जो अंश