पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२४ ) बृहत्पाराशरहोरोत्तरभागे माणामधिकारकृत् ॥ बंदी च देशिकः प्राझो धूपकश्वोष - विक्रियः ॥ ११३ ॥ कायस्य करणोद्युक्तो भारको भांडवि ऋयी ॥ कृषिक्रय वणिग्धातृचर्मकारी च कर्षकः ॥ ११४॥ शास्त्राधिकारी विज्ञानी पुस्तेको रंजको वणिक् ॥ वेदवेदां- गविद्वेत्ता शास्त्रज्ञो बंदिपाठकः ॥ ११५ ॥ ग्रामणीरधिका- रीच गणको दंडकारकः ॥ मारकर्धेचनाहारी फलमूला- दिविक्रयी ॥ ११६ ॥ शांतकृत्स्वर्णकारी च कृषिकृत्पलवि- टीका । रकृत् २३ बंदी २४ देशिकः २५ माज्ञः २६ धूपकः २७ औषधिकयः २८ कायस्य शरीरस्य करणयुक्तः अलंकारकर्ता बहुरूपीत्यर्थः २९ मारकः ३० मांडविक्रयी ३१ ऋषिकृत् ३२ वणिक ३३ धातुचर्मकारी ३४ कर्षक: ३५ शास्त्राधिकारी ३६ विज्ञानी ३७ पुंस्तेक: ३० रंजकः ३९ वणिक ४० वेद- वेदांगवेसा ४१ शाखज्ञः ४२ दिपाठकः ४३ ग्रामणी: ४४ अधिकारी ४५ गणकः ४६ दंडकारकः ४७ मारकः ४८ इंधनाहारी ४९ फलमूलादिविक- यी ५० शांतकृत ५९ स्वर्णकारी ५२ कृषिकृत् ५३ पलविक्री मांसवि भाषा | गांवाँका अधिकार करनेवाला २३, राजसेवकी २४, दशिक २५, बुद्धिमान २६, धूपपदार्थका बेचनेबाला २७, औषध वेधनेवाला २८, बहुरूपीका सवांग लेनेवा- , 5 २५, भार उचलनेवाला ३०, धातूपात्र बेचनेवाला ३१, खेती करनेवाला ३२, बनियेकी दूकान करनेवाला ३३, धातुचर्मका व्यापारी ३४, खेतीकर्म करनेवा- ला ३५, शास्त्राधिकार जाननेवाला ३६ अनुभव जाननेवाला ३७, पुस्तकसंग्रह करनेवाला ३८, रंगरिका काम करनेवाला २४, बनियेको दुकान करनेवाला ४० वेदवेदांग जाननेवाला ४१, शास्त्र जाननेवाला ४२, राजसेवा बालक पढानेवा- ला ४३, गांवका चौधरीपना करनेवाला ४४, अधिकारपदवी पानेवाला ४५, गणितशास्त्र जाननेवाला ४६, दंड देनेवाला ४७, मारक ४८, जलाने की ल कडी पोरनेवाला ४९, फलमूलकूं देखनेवाला ५०, शांतकर्म कवाला ५ मोनारकर्म करनेशला ५२, खेती करनेवाला ५३, मांस करनेवाला ५४,