पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्दनाय ४ (२३) ● अकारकालांशतश्चैव क्रमादेवं प्रकीर्तिताः ॥ अध्यापकस्तु वेदानां सेवकः शाखपाठकः ॥१०९ ॥ अवसादीभसादी च लिपिलेखनतत्परः ॥ मंदुराबंघको नटयो देशिको या शिको गुरुः ॥ ११० ॥ दानशीलस्तु दणको ग्रामणी- सनाधिपः ॥आरामकरण्योद्युक्तः पुष्पविक्रयततत्परः॥१११ राजकार्यरतः सेनालतापुष्पफलकयी ॥ नृत्यगीते च कु शलस्तांबुलफलविकयी ॥ ११२ ॥ निषिविक्रयकरो ग्रा- टीका | मागुणाः प्रकीर्तिताः ॥ १०५ ॥ १०६ ॥ १०७ ॥ १०८ ॥ अय षष्ट्यशफलान्याह अभ्यापकस्त्वितिसार्धसप्तदशोत्तरशतलोकपर्यंतम् | वेदा: नां अध्यापकः १ सेवकः २ शाखपाठकः ३ अन्धसादी ४ इमसादी आ- धोरणः ५ लिपिलेखनतत्परः ६ मंदुराबंधकः वाजिशालाधिकृतः ७ नव्यः... ●देशिक पाठशालाभ्यापकः ९ याशिकः १० गुरुः ९१ दानशीलः १२ तू- णः १३ ग्रामप्पीः १४ व्यसनाधिपः १५ आरामकरणोद्युक्तः १६ पुष्यविक्रय- तत्परः १७ राजकार्यरतः १८ सेनालतापुष्पफलकमी १९ नृत्ये गीतेच इशल: २० तांबूलफलविक्री २१ निषिदविक्रयकर : २२ आमाणामधिका- भाषा । 1 , पैसे लेके शनिपर्यंत कमसे कालांशप्रमाणसे कहा है ॥ १०५ ॥ १०६ ॥ १०७ ॥ १०८ || अब पटबंशका फल कहते हैं. वे पढना १, सेवा करना २ शास्त्र बढमा ३, अश्वके ऊपर बैठनेमें कुशल ४ हाथी के काम में कुशल ५, पुस्तकादि लेखनमें कुशल 4, घोडेकी शाळाका अधिकारी ७, नाचनेवाला ८ पटशाला कडावाला ९, यज्ञ कराने वाला १०, गुरुपद पानेवाला ११, दानशील १२, यस बेचनेवाला , सारे गामका चोotiपना करनेवाला १४, दुःख देगें कुशल ४५, मामीचा करने में कुशल ११, फूलमालीका मारकरनेवाला राजकाम करने वाला १८, शाक फूल फल खरीद करनेवाला. त्य मा २, मूल फल २२२