पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२८) बृहत्पाराशरहोरोत्तरमागे- चेदुर्गपातपतन ज्वरसन्निपा- कालादिव्यंतस्त्रगोरुजाता तात् ॥ गोपातसत्वजनिता च मृतिः क्रमेण वामेन चा पि पुनरेवमथांशकेषु ॥ १२६ ॥ आचतुर्थावभूतानि त्र- यो द्वादशहारको ॥ अथ स्यादष्टमात्षष्टिः पंचाष्टो दश- टीका । " अथ कालादिव्यंतचतुर्दशग्रहांशवशान्मृत्युमाह कालादीतिठोकेन । का लादि कालमहमारभ्य व्यंतचतुर्दशस्खगोतम जाता तथा तत्तदंशेषु च मृतिः क्रमेण एवं ज्ञेया तामाह दुर्गपातात् १ पतनात् २ ज्वरात् ३ सनिपात् ४ गोः वृषभात ५ पातात् ६ सत्वजनिता माणिसमुद्धता च ७ पुनः चामेन क्रमेण विलोमतः क्रमेण सत्वजनितादि दुर्गपातांत सप्त ७ एवं चतुर्दशग्रह- वशात्तन्नवमांशदशाच ऋतिरिति ।। १२६ ॥ अथ रश्मिवशेन अन्दानयने अब्दानन्दहरांचाइमाचतुर्थादित्यादिसार्थद्वात्रिंशदधिकशतश्लोकपर्यंतम् । आचर्थात् चतुर्थरश्मिमारम्य सप्तरश्मिपर्यंत सभूतानि ५० अब्दाः तत्र त्रयः ३ द्वादश १२ एतौ हारको ज्ञेयी अथाष्टमात् रश्मेः षष्टिः ६ अन्दाः तत्र पंच ५ अष्टो हारको सतः दशमाद्रइमेः सकाशात् पंचपंचाशत् ५५ अन्दाः स्युः तत्र त्रयः मे रत्नानि १ हारको एकादशे रश्मों अष्टषष्टिः ६८ अब्दाः तत्र सप्तसप्ततिः ७७ अब्दाः तत्र वेदपंच ५४ रसाः ६ द्वारा तथा दश १० रुद्राः १९ ततः आत्रिशतः षोडशरश्मिमारम्य त्रिंशद्रश्मिपर्यंत क मादब्दाः अशीतिः ८० सप्ततिः ७० स्वेषवः ५० स्वाब्धयः ४० खाद्रयः ७० वेदाद्रयः ७४ वेदसप्ततिः ७४ षष्टिः ६० अष्टाद्रिः ७८ अष्टेषु ५८ पैक्समात्तिः ७५ अद्रियुक्क् सप्ततिः ७७ एकाशीतिः ८१ चतुर्युक्ता एकाशीति ८५ भाषा | अब काळादि सूर्योत चौदा ग्रहांके अंशनिमित्तसे मृत्युज्ञान कहते हैं. कालग्रहके अंशमै दुर्गपातसे मृत्यु होवे १ पतनसे २ ज्वरसे सक्षिपात से ध्वृषम के निमित्तसे पतन ६ प्रनिनिमिश्च से७१८ पतनसे वृषम के निमिठसे १ • सन्निपातसे १:१ कासे १२ पतमसे १३ दुर्गपातसे १४ मृत्यु हो. यह क्रमसे चौदा यह निम्मि उसके नवाशनिमित्तसे मृत्यु जानना ॥ १२६ ॥ अमरश्मि तसे ..