पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्याय १४ (२२१ ) क्ष्यभक्ष्यो वृषभे सुशीलः ॥ देवेशदेवालयचर्मकारी युग्मे विरक्तोऽत्यधन विहीनः ॥ १०२ ॥ चांद्रे च तीव्र च करो- ति पापं परस्वहर्त्तापि च पूतकारी ॥ सिंहे तु देवस्य वि घासकारी पाथोनके धर्मरतिः सुकृत्यः ॥ १०३ ॥ ज्युके परेषां धनदश्च पूर्त करोति चापेपि च तृश्चिकं तु ॥ पर- स्वहर्ता परदारसको मृगोऽपि चैवं घटभे कृतज्ञः॥ १०४॥ यज्ञस्य कर्ता उपभे तथैव पूर्तादिकारी बहुयोजकः स्यात् ॥ टीका | जातफलमाह मेषे इत्यादिसार्धचः लोकपर्यंतम् । मेणे जातस्य फलं अगम्या- गमनमियः अगम्यागमनं प्रियं यस्य अमध्यमस्यः अभक्ष्यं भव्यं यस्य तथा भवति वृषे तु सुशीलः सुस्वभाव: देवेश देवालयधर्मकारी देवेशाः शिववि ष्ष्यादयः तेषां देवालयं मंदिरं तत्र वर्मकर्ता मवति युग्मे मिथुने विरक्त में राग्यसंपन्नः अत्यधनैः अतिशयेन ये अधनाः दरिद्वा ते विद्दीनः रहितः म- वति वांद्रे चंद्रदेवत्ये कर्के जातस्य फलं तीव्रं पायं करोति परस्वहर्ता भवति तथा पूर्तकारी पूर्तकर्म करोति सिंहे तु देवस्य देवतास्थानस्य विवातकारी नाशको पायोनके कन्यायां जातः धर्मरतिः सुकृत्यश्च भवति ज्यूके तुलत्यां परेषां धनदः अन्येषां धनदाता द्रव्येण पूर्ण करोति चापऽपि धनुष्यपि पूर्वो- के फलं बोध्य वृश्चिकेतु परस्वती परद्रव्यापहारी परदारलक्तः परस्त्रीलंपटः भवति मृगे मकरेऽपि एवमेव फलं ज्ञेयं घटने कुंभे राशो कृतज्ञः कृतं जाना- तीति तथा यज्ञस्य कर्ता मवति उपमें मीने पूर्तादिकारी तडागादिकर्ता बहू- भाषा। ॥ ५८ ॥ ९९ ॥ १० ॥ १०५ || मेष राशिमें जन्म होवे तो अगम्यागमन- शील अभक्षकूं भक्षण करे वृषभ राशिमें अच्छा स्वभाव, शिवविष्णु के मंदिरमें धर्मे करे, मिथुन राशिम वैराग्यसंपन्न अति दारेदरहित होवे, कर्क राशि में बहा पाप करे, परभन चोरे, बावडी कुवा खुदावे, सिंह राशिमं देवस्थानका नाश करे. क्याराशिमें धर्मकर्ममें रत होवे, तुला राशि दूभरेकूं वन वे धनराशि में बन से पूर्ण करे, वृश्चिक राशि में धन दूसरोंको देवें, परस्त्रा में लंपट धनराशि